Occurrences

Ṛgveda
Buddhacarita
Mahābhārata
Saundarānanda
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 10, 98, 1.2 ādityair vā yad vasubhir marutvān sa parjanyaṃ śantanave vṛṣāya //
ṚV, 10, 98, 3.2 yayā vṛṣṭiṃ śantanave vanāva divo drapso madhumāṁ ā viveśa //
ṚV, 10, 98, 7.1 yad devāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayann adīdhet /
Buddhacarita
BCar, 13, 12.2 sa cābhavacchantanurasvatantraḥ kṣīṇe yuge kiṃ bata durbalo 'nyaḥ //
Mahābhārata
MBh, 1, 2, 78.2 śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi //
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 57, 57.51 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam /
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 92, 18.2 śāntasya jajñe saṃtānastasmād āsīt sa śaṃtanuḥ /
MBh, 1, 92, 18.6 śaṃtanor avanīpāla vedoktaiḥ karmabhistadā /
MBh, 1, 92, 18.7 tataḥ saṃvardhito rājā śaṃtanur lokadhārmikaḥ /
MBh, 1, 92, 18.12 yauvarājye 'bhiṣicyainaṃ śaṃtanuṃ rājasattamaḥ /
MBh, 1, 92, 18.13 babhūva karmakṛd rājā śaṃtanur bharatarṣabha //
MBh, 1, 92, 19.3 puṇyakarmakṛd evāsīcchaṃtanuḥ kurusattama //
MBh, 1, 92, 20.1 pratīpaḥ śaṃtanuṃ putraṃ yauvanasthaṃ tato 'nvaśāt /
MBh, 1, 92, 20.2 purā māṃ strī samabhyāgācchaṃtano bhūtaye tava //
MBh, 1, 92, 23.1 evaṃ saṃdiśya tanayaṃ pratīpaḥ śaṃtanuṃ tadā /
MBh, 1, 92, 24.1 sa rājā śaṃtanur dhīmān khyātaḥ pṛthvyāṃ dhanurdharaḥ /
MBh, 1, 92, 24.17 śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat /
MBh, 1, 92, 24.22 śaṃtanāvatha rājyasthe nāvartata vṛthā vadhaḥ /
MBh, 1, 92, 25.2 nadīm anvacarad rājā śaṃtanuḥ parayā mudā /
MBh, 1, 92, 26.2 sā ca śaṃtanum abhyāgād alakṣmīm apakarṣatī /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 92, 32.2 yaśasvinī ca sāgacchacchaṃtanor bhūtaye tadā /
MBh, 1, 92, 32.4 prajārthinī rājaputraṃ śaṃtanuṃ pṛthivīpatim /
MBh, 1, 92, 32.7 abravīcchaṃtanuṃ gaṅgā bhaja māṃ tvaṃ narādhipa /
MBh, 1, 92, 36.5 sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā //
MBh, 1, 92, 37.1 āsādya śaṃtanustāṃ ca bubhuje kāmato vaśī /
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 92, 43.3 āsādya śaṃtanuḥ śrīmān mumude ca paraṃtapaḥ /
MBh, 1, 92, 45.1 tasya tan na priyaṃ rājñaḥ śaṃtanor abhavat tadā /
MBh, 1, 92, 45.3 amīmāṃsyā karmayonir āgamaśceti śaṃtanuḥ /
MBh, 1, 92, 45.6 śaṃtanur dharmabhaṅgācca nāpṛcchat tāṃ kathaṃcana /
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 92, 55.4 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ /
MBh, 1, 92, 55.4 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ /
MBh, 1, 93, 1.1 śaṃtanur uvāca /
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 93, 44.2 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ //
MBh, 1, 93, 44.2 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ //
MBh, 1, 93, 45.1 śaṃtanuścāpi śokārto jagāma svapuraṃ tataḥ /
MBh, 1, 93, 45.3 tasyāhaṃ kīrtayiṣyāmi śaṃtanor amitān guṇān //
MBh, 1, 94, 1.2 sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ /
MBh, 1, 94, 1.4 śaṃtanoḥ kīrtayiṣyāmi sarvān eva guṇān aham //
MBh, 1, 94, 2.2 nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe //
MBh, 1, 94, 5.1 etānyāsan mahāsattve śaṃtanau bharatarṣabha /
MBh, 1, 94, 8.1 śaṃtanupramukhair gupte loke nṛpatibhistadā /
MBh, 1, 94, 13.2 śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa //
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 94, 21.2 bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ //
MBh, 1, 94, 22.1 tāṃ dṛṣṭvā cintayāmāsa śaṃtanuḥ puruṣarṣabhaḥ /
MBh, 1, 94, 26.1 jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanustadā /
MBh, 1, 94, 26.3 na smṛtiḥ śaṃtanor āsīd abhijñātuṃ svam ātmajam //
MBh, 1, 94, 28.1 tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ /
MBh, 1, 94, 30.2 dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ //
MBh, 1, 94, 37.2 tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ /
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 94, 39.4 putro devavrato nāma śaṃtanor adhiko guṇaiḥ /
MBh, 1, 94, 45.2 samīkṣya rājā dāśeyīṃ kāmayāmāsa śaṃtanuḥ //
MBh, 1, 94, 50.1 śaṃtanur uvāca /
MBh, 1, 94, 52.2 nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ /
MBh, 1, 94, 54.1 tataḥ kadācic chocantaṃ śaṃtanuṃ dhyānam āsthitam /
MBh, 1, 94, 56.1 evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata /
MBh, 1, 94, 69.1 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 94, 92.2 āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat //
MBh, 1, 94, 94.1 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ /
MBh, 1, 95, 1.4 tato vivāhe nirvṛtte sa rājā śaṃtanur nṛpaḥ /
MBh, 1, 95, 4.2 sa rājā śaṃtanur dhīmān kāladharmam upeyivān //
MBh, 1, 95, 5.1 svargate śaṃtanau bhīṣmaścitrāṅgadam ariṃdamam /
MBh, 1, 96, 5.2 dadarśa kanyāstāścaiva bhīṣmaḥ śaṃtanunandanaḥ /
MBh, 1, 96, 36.6 patet tvayi śaraḥ kaścin nāhaṃ sālvasya śaṃtanuḥ //
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 97, 3.1 śaṃtanor dharmanityasya kauravyasya yaśasvinaḥ /
MBh, 1, 97, 25.1 śaṃtanor api saṃtānaṃ yathā syād akṣayaṃ bhuvi /
MBh, 1, 102, 15.15 pranaṣṭaḥ śaṃtanor vaṃśaḥ bhīṣmeṇa punar uddhṛtaḥ /
MBh, 1, 102, 21.1 pranaṣṭaṃ śaṃtanor vaṃśaṃ samīkṣya punar uddhṛtam /
MBh, 1, 105, 20.1 śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ /
MBh, 1, 120, 14.1 mṛgayāṃ carato rājñaḥ śaṃtanostu yadṛcchayā /
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 3, 82, 30.1 tato lalitikāṃ gacchecchaṃtanos tīrtham uttamam /
MBh, 3, 125, 16.1 śaṃtanuś cātra kaunteya śunakaś ca narādhipa /
MBh, 3, 159, 22.2 sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ /
MBh, 3, 159, 24.1 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ /
MBh, 5, 31, 9.2 bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ //
MBh, 5, 54, 46.1 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata /
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 25.3 ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana //
MBh, 5, 145, 32.2 nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan /
MBh, 5, 146, 2.1 prātīpaḥ śaṃtanustāta kulasyārthe yathotthitaḥ /
MBh, 5, 147, 16.2 tṛtīyaḥ śaṃtanustāta dhṛtimānme pitāmahaḥ //
MBh, 5, 147, 20.1 bāhlīkasya priyo bhrātā śaṃtanośca mahātmanaḥ /
MBh, 5, 147, 28.1 bāhlīkena tvanujñātaḥ śaṃtanur lokaviśrutaḥ /
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 186, 18.1 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ /
MBh, 6, 15, 39.1 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
MBh, 6, 15, 57.2 āśaṃse 'haṃ purā trāṇaṃ bhīṣmācchaṃtanunandanāt //
MBh, 6, 55, 55.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 67, 9.2 teṣām ārtāyanam abhūd bhīṣmaḥ śaṃtanavo raṇe //
MBh, 6, 102, 46.1 tasya tat pūjayāmāsa lāghavaṃ śaṃtanoḥ sutaḥ /
MBh, 6, 105, 23.3 tava saṃdhārayan putram abravīcchaṃtanoḥ sutaḥ //
MBh, 6, 114, 105.1 avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi /
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 6, 117, 1.3 tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane //
MBh, 9, 23, 22.2 patite śaṃtanoḥ putre ye 'kārṣuḥ saṃyugaṃ punaḥ //
MBh, 9, 55, 24.1 adyāyaṃ kururājasya śaṃtanoḥ kulapāṃsanaḥ /
MBh, 11, 25, 32.1 śaṃtanoścaiva putreṇa prājñena vidureṇa ca /
MBh, 12, 50, 15.2 śaṃtanor dharmaśīlasya na tvetacchamakāraṇam //
MBh, 12, 54, 2.1 śayāne vīraśayane bhīṣme śaṃtanunandane /
MBh, 12, 326, 111.1 mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ /
MBh, 13, 8, 13.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 58, 38.2 tena satyena gaccheyaṃ lokān yatra sa śaṃtanuḥ //
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 151, 50.1 havidhraśca pṛṣadhraśca pratīpaḥ śaṃtanustathā /
MBh, 13, 154, 3.2 yad yan muñcati gātrāṇāṃ sa śaṃtanusutas tadā /
MBh, 15, 14, 1.2 śaṃtanuḥ pālayāmāsa yathāvat pṛthivīm imām /
MBh, 15, 15, 19.1 yathā śaṃtanunā guptā rājñā citrāṅgadena ca /
Saundarānanda
SaundĀ, 7, 41.2 kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ //
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
SaundĀ, 10, 56.2 mumoha bodhyorhyacalātmano mano babhūva dhīmāṃśca sa śantanustanuḥ //
Harivaṃśa
HV, 11, 35.1 śaṃtanuruvāca /
HV, 13, 37.1 mahābhiṣasya putrau ca śaṃtanoḥ kīrtivardhanau /
Matsyapurāṇa
MPur, 14, 17.1 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ /
MPur, 50, 11.2 dṛṣṭvā jagrāha kṛpayā śaṃtanurmṛgayāṃ gataḥ //
MPur, 50, 39.1 devāpiḥ śaṃtanuścaiva vāhlīkaścaiva te trayaḥ /
MPur, 50, 41.4 bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 43.2 punaryuvā ca bhavati tasmāttaṃ śaṃtanuṃ viduḥ //
MPur, 50, 44.1 tattasya śaṃtanutvaṃ hi prajābhiriha kīrtyate /
MPur, 50, 44.2 tato 'vṛṇuta bhāryārthaṃ śaṃtanurjāhnavīṃ nṛpa //
MPur, 50, 46.1 śaṃtanordayitaṃ putraṃ śāntātmānamakalmaṣam /
Viṣṇupurāṇa
ViPur, 4, 19, 67.1 tau ca mṛgayām upayātaḥ śaṃtanur dṛṣṭvā kṛpayā jagrāha //
ViPur, 4, 20, 9.1 tasyāpi devāpiśaṃtanubāhlīkasaṃjñās trayaḥ putrā babhūvuḥ //
ViPur, 4, 20, 11.1 śaṃtanus tu mahīpālo 'bhūt //
ViPur, 4, 20, 14.1 tasya ca śaṃtano rāṣṭre dvādaśavarṣāṇi devo na vavarṣa //
ViPur, 4, 20, 23.1 rājā ca śaṃtanur dvijavacanotpannaparidevanaśokas tān brāhmaṇān agrataḥ kṛtvāgrajasya pradānāyāraṇyaṃ jagāma //
ViPur, 4, 20, 27.1 tatas te brāhmaṇāḥ śaṃtanum ūcuḥ //
ViPur, 4, 20, 29.1 patite cāgraje naiva te parivettṛtvaṃ bhavatīty uktaḥ śaṃtanuḥ svapuram āgamya rājyam akarot //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
Bhāratamañjarī
BhāMañj, 1, 383.2 prātīpaḥ śaṃtanuḥ śrīmānrājā satyavatīpatiḥ //
BhāMañj, 1, 395.1 śaṃtanoḥ prātipīyasya yāsyāmo devi putratām /
BhāMañj, 1, 405.2 śaṃtanuḥ śāntavayaso brahmaśāpānmahātithiḥ //
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 431.2 cacāra śaṃtanuḥ paśyanmañjuguñjadvihaṃgamāḥ //
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 461.1 chinno 'yaṃ śaṃtanorvaṃśaḥ kālena krūrakāriṇā /
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 1048.2 kauravyaḥ somadatto 'yaṃ śantanorbhrāturātmanaḥ //
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 347.1 athāvahāraṃ sainyānāṃ cakre śantanunandanaḥ /
BhāMañj, 6, 367.1 sa hatvā sārathiṃ bāṇaistūrṇaṃ śantanujanmanaḥ /
BhāMañj, 6, 401.1 śrīmānsamprāpya śibiraṃ śubhraṃ śantanujanmanaḥ /
BhāMañj, 6, 439.2 uvāca śauriryotsye 'haṃ svayaṃ śantanunandanam //
BhāMañj, 13, 614.1 etatpṛṣṭo nṛpatinā prāha śantanunandanaḥ /
BhāMañj, 13, 1565.2 apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam //
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //
Garuḍapurāṇa
GarPur, 1, 140, 34.1 śantanuścaiva bāhlīkastrayaste bhrātaro nṛpāḥ /
GarPur, 1, 140, 35.1 śalaśca śantanor bhīṣmo gaṅgāyāṃ dhārmiko mahān /
GarPur, 1, 140, 35.2 citrāṅgadavicitrau tu satyavatyāṃ tu śantanoḥ //
GarPur, 1, 145, 3.2 śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ //
GarPur, 1, 145, 3.2 śantanustasya vaṃśe 'bhūdgaṅgāyāṃ śantanoḥ sutaḥ //
GarPur, 1, 145, 5.1 śantanoḥ satyavatyāṃ ca dvau putrau saṃbabhūvatuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 209, 161.2 yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet //