Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 3, 34.2 sṛṣṭāḥ pradhānena tadā labdhvā śambhostu saṃnidhim //
LiPur, 1, 6, 21.1 niṣkalasyātmanaḥ śambhoḥ svecchādhṛtaśarīriṇaḥ /
LiPur, 1, 17, 47.2 māyayā mohitaḥ śaṃbhostasthau saṃvignamānasaḥ //
LiPur, 1, 17, 80.1 makāraṃ hṛdayaṃ śaṃbhormahādevasya yoginaḥ /
LiPur, 1, 20, 17.2 māyayā mohitaḥ śaṃbhor avijñāya janārdanam //
LiPur, 1, 25, 8.1 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā /
LiPur, 1, 35, 17.1 nāsti mṛtyubhayaṃ śaṃbhorbhaktānāmiha sarvataḥ /
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 52, 24.2 tatra candraprabhaṃ śambhorvimānaṃ candramaulinaḥ //
LiPur, 1, 58, 16.1 prasādādbhagavāñchambhoścābhyaṣiñcadyathākramam /
LiPur, 1, 62, 18.2 dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ //
LiPur, 1, 63, 86.1 bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gaurastu pañcamaḥ /
LiPur, 1, 65, 170.2 tasmāllabdhvā stavaṃ śaṃbhornṛpastrailokyaviśrutaḥ //
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 71, 113.1 pāhi nānyā gatiḥ śaṃbho vinihatyāsurottamān /
LiPur, 1, 71, 161.3 rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam //
LiPur, 1, 72, 54.1 khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /
LiPur, 1, 72, 91.2 hiraṇyadhanuṣā saumyaṃ vapuḥ śaṃbhoḥ śaśidyuti //
LiPur, 1, 72, 96.1 rathena kiṃ ceṣuvareṇa tasya gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ /
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 77, 5.2 gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 80, 14.1 dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ devaiḥ sabrahmakairhariḥ /
LiPur, 1, 80, 22.2 atītyāsādya devasya puraṃ śaṃbhoḥ suśobhanam //
LiPur, 1, 80, 25.1 gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ /
LiPur, 1, 80, 54.1 tasthustadāgrataḥ śaṃbhoḥ praṇipatya punaḥ punaḥ /
LiPur, 1, 82, 25.1 caṇḍaḥ sarvagaṇeśāno mukhācchaṃbhorvinirgataḥ /
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 85, 4.2 purā devena rudreṇa devadevena śaṃbhunā /
LiPur, 1, 89, 10.1 athavā pūjayecchaṃbhuṃ ghṛtasnānādivistaraiḥ /
LiPur, 1, 93, 14.1 sasṛjuḥ puṣpavarṣāṇi devāḥ śaṃbhostadopari /
LiPur, 1, 93, 16.2 ārādhito mayā śaṃbhuḥ purā sākṣānmaheśvaraḥ //
LiPur, 1, 93, 23.1 śrutvā vākyaṃ tadā śaṃbhor hiraṇyanayanātmajaḥ /
LiPur, 1, 95, 43.1 harikeśāya devāya śaṃbhave paramātmane /
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 95, 43.2 devānāṃ śaṃbhave tubhyaṃ bhūtānāṃ śaṃbhave namaḥ //
LiPur, 1, 96, 42.1 tallalāṭādabhūcchaṃbhoḥ sṛṣṭyarthaṃ tanna dūṣaṇam /
LiPur, 1, 96, 88.2 amoghāyāgninetrāya lakulīśāya śaṃbhave //
LiPur, 1, 98, 27.1 tuṣṭāva ca punaḥ śaṃbhuṃ bhavādyairbhavamīśvaram /
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 99, 2.2 viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave //
LiPur, 1, 101, 39.1 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ /
LiPur, 1, 102, 38.2 tasyāpi daśanāḥ petur dṛṣṭamātrasya śaṃbhunā //
LiPur, 1, 102, 41.2 vavande caraṇau śaṃbhorastuvacca pitāmahaḥ //
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 1, 106, 1.2 nṛtyārambhaḥ kathaṃ śaṃbhoḥ kimarthaṃ vā yathātatham /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 1, 106, 26.1 pītvā nṛtyāmṛtaṃ śaṃbhor ākaṇṭhaṃ parameśvarī /
LiPur, 2, 9, 36.2 bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ //
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 41.2 sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ //
LiPur, 2, 9, 51.1 śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 40.1 yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
LiPur, 2, 11, 4.2 arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā //
LiPur, 2, 11, 13.1 puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
LiPur, 2, 11, 28.2 devo rasayitā śaṃbhurghrātā ca bhuvaneśvaraḥ //
LiPur, 2, 12, 10.1 śuklākhyā raśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
LiPur, 2, 12, 20.2 vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ //
LiPur, 2, 12, 21.1 śaṃbhoḥ ṣoḍaśadhā bhinnā sthitāmṛtakalātmanaḥ /
LiPur, 2, 12, 25.2 somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ //
LiPur, 2, 12, 30.2 bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 33.2 yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī //
LiPur, 2, 12, 34.2 mūrtiḥ pāvakasaṃsthā yā śaṃbhoratyantapūjitā //
LiPur, 2, 12, 35.2 havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ //
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 12, 40.1 śarīrasthaṃ ca bhūtānāṃ śaṃbhor mūrtir garīyasī /
LiPur, 2, 12, 40.2 śaṃbhor viśvambharā mūrtiḥ sarvabrahmādhidevatā //
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 9.1 caturthī vāmadevākhyā mūrtiḥ śaṃbhor garīyasī /
LiPur, 2, 14, 10.1 sadyojātāhvayā śaṃbhoḥ pañcamī mūrtirucyate /
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
LiPur, 2, 16, 14.2 svayaṃjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ //
LiPur, 2, 16, 16.1 paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
LiPur, 2, 16, 21.1 śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
LiPur, 2, 17, 2.2 sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam //
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 16.1 śivāya rudrarūpāya śāntyatītāya śaṃbhave /
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 26, 20.2 vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudgaraṃ hastamathāsya śaṃbhoḥ //
LiPur, 2, 28, 92.2 sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
LiPur, 2, 36, 9.2 tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ //
LiPur, 2, 46, 2.2 pratiṣṭhā kīdṛśī śaṃbhor liṅgamūrteśca śobhanā //
LiPur, 2, 48, 4.2 gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
LiPur, 2, 48, 46.1 prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
LiPur, 2, 48, 46.2 lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset //
LiPur, 2, 51, 18.5 anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ //
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 24.1 yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /