Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5366
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ pūjyo mahādevo liṅgamūrtirmaheśvaraḥ / (1.2) Par.?
vaktumarhasi cāsmākaṃ romaharṣaṇa sāṃpratam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
devyā pṛṣṭo mahādevaḥ kailāse tāṃ nagātmajām / (2.2) Par.?
aṅkasthāmāha deveśo liṅgārcanavidhiṃ kramāt // (2.3) Par.?
tadā pārśve sthito nandī śālaṅkāyanakātmajaḥ / (3.1) Par.?
śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ // (3.2) Par.?
sanatkumārāya śubhaṃ liṅgārcanavidhiṃ param / (4.1) Par.?
tasmādvyāso mahātejāḥ śrutavāñchrutisaṃmitam // (4.2) Par.?
snānayogopacāraṃ ca yathā śailādino mukhāt / (5.1) Par.?
śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim // (5.2) Par.?
śailādiruvāca / (6.1) Par.?
atha snānavidhiṃ vakṣye brāhmaṇānāṃ hitāya ca / (6.2) Par.?
sarvapāpaharaṃ sākṣācchivena kathitaṃ purā // (6.3) Par.?
anena vidhinā snātvā sakṛtpūjya ca śaṅkaram / (7.1) Par.?
brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate // (7.2) Par.?
trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā / (8.1) Par.?
hitāya brāhmaṇādyānāṃ caturmukhasutottama // (8.2) Par.?
vāruṇaṃ purataḥ kṛtvā tataścāgneyamuttamam / (9.1) Par.?
mantrasnānaṃ tataḥ kṛtvā pūjayetparameśvaram // (9.2) Par.?
bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati / (10.1) Par.?
bhāvaśuddhaścarecchaucamanyathā na samācaret // (10.2) Par.?
saritsarastaḍāgeṣu sarveṣv ā pralayaṃ naraḥ / (11.1) Par.?
snātvāpi bhāvaduṣṭaścenna śudhyati na saṃśayaḥ // (11.2) Par.?
nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā / (12.1) Par.?
prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ // (12.2) Par.?
mṛcchakṛttilapuṣpaṃ ca snānārthaṃ bhasitaṃ tathā / (13.1) Par.?
ādāya tīre niḥkṣipya snānatīrthe kuśāni ca // (13.2) Par.?
prakṣālyācamya pādau ca malaṃ dehādviśodhya ca / (14.1) Par.?
dravyaistu tīradeśasthaistataḥ snānaṃ samācaret // (14.2) Par.?
uddhṛtāsītimantreṇa punardehaṃ viśodhayet / (15.1) Par.?
mṛdādāya tataścānyadvastraṃ snātvā hyanulbaṇam // (15.2) Par.?
gandhadvārāṃ durādharṣāmiti mantreṇa mantravit / (16.1) Par.?
kapilāgomayenaiva khasthenaiva tu lepayet // (16.2) Par.?
punaḥ snātvā parityajya tadvastraṃ malinaṃ tataḥ / (17.1) Par.?
śuklavastraparīdhāno bhūtvā snānaṃ samācaret // (17.2) Par.?
sarvapāpaviśuddhyarthamāvāhya varuṇaṃ tathā / (18.1) Par.?
sampūjya manasā devaṃ dhyānayajñena vai bhavam // (18.2) Par.?
ācamya tristadā tīrthe hyavagāhya bhavaṃ smaran / (19.1) Par.?
punarācamya vidhivadabhimantrya mahājalam // (19.2) Par.?
avagāhya punastasmin japedvai cāghamarṣaṇam / (20.1) Par.?
tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī // (20.2) Par.?
ācamya ca punastasmājjalāduttīrya mantravit / (21.1) Par.?
praviśya tīrthamadhye tu punaḥ puṇyavivṛddhaye // (21.2) Par.?
śṛṅgeṇa parṇapuṭakaiḥ pālāśaiḥ kṣālitais tathā / (22.1) Par.?
sakuśena sapuṣpeṇa jalenaivābhiṣecayet // (22.2) Par.?
rudreṇa pavamānena tvaritākhyena mantravit / (23.1) Par.?
taratsamandīvargādyais tathā śāntidvayena ca // (23.2) Par.?
śāntidharmeṇa caikena pañcabrahmapavitrakaiḥ / (24.1) Par.?
tattanmantrādhidevānāṃ svarūpaṃ ca ṛṣīn smaran // (24.2) Par.?
evaṃ hi cābhiṣicyātha svamūrdhni payasā dvijāḥ / (25.1) Par.?
dhyāyecca tryambakaṃ devaṃ hṛdi pañcāsyam īśvaram // (25.2) Par.?
ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca / (26.1) Par.?
pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi // (26.2) Par.?
abhyukṣya sakuśaṃ cāpi dakṣiṇena kareṇa tu / (27.1) Par.?
pibetprakṣipya tristoyaṃ cakrī bhūtvā hyatandritaḥ // (27.2) Par.?
pradakṣiṇaṃ tataḥ kuryāddhiṃsāpāpapraśāntaye / (28.1) Par.?
evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam // (28.2) Par.?
sarveṣāṃ brāhmaṇānāṃ tu hitārthe dvijasattamāḥ // (29.1) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ // (30.1) Par.?
Duration=0.13007879257202 secs.