Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 8, 5.0 te 'jam ālabhanta so 'jād ālabdhād udakrāmat sa imām prāviśat tasmād iyam medhyābhavad athainam utkrāntamedham atyārjanta sa śarabho 'bhavat //
Atharvaveda (Śaunaka)
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
Carakasaṃhitā
Ca, Sū., 27, 45.1 pṛṣataḥ śarabho rāmaḥ śvadaṃṣṭro mṛgamātṛkā /
Mahābhārata
MBh, 1, 52, 10.3 vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ //
MBh, 1, 59, 26.1 śarabhaḥ śalabhaścaiva sūryācandramasau tathā /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 2, 8, 14.1 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ /
MBh, 3, 134, 14.2 aṣṭau śāṇāḥ śatamānaṃ vahanti tathāṣṭapādaḥ śarabhaḥ siṃhaghātī /
MBh, 5, 49, 43.1 tathā cedipater bhrātā śarabho bharatarṣabha /
MBh, 7, 132, 20.2 śakuner bhrātaro vīrā gajākṣaḥ śarabho vibhuḥ /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 12, 117, 34.1 aṣṭapād ūrdhvacaraṇaḥ śarabho vanagocaraḥ /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 117, 39.1 tato rudhiratarṣeṇa balinā śarabho 'nvitaḥ /
MBh, 12, 117, 44.2 ṛṣiṇā śarabhaḥ śaptaḥ svaṃ rūpaṃ punar āptavān //
MBh, 12, 119, 5.1 śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
Rāmāyaṇa
Rām, Ki, 25, 32.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 38, 32.1 śarabhaḥ kumudo vahnir vānaro rambha eva ca /
Rām, Ki, 49, 5.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Ki, 64, 2.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Ki, 64, 5.1 śarabho vānarastatra vānarāṃstān uvāca ha /
Rām, Yu, 11, 34.1 śarabhastvatha niścitya sārthaṃ vacanam abravīt /
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 21, 26.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 28, 2.1 aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ /
Rām, Yu, 28, 7.1 analaḥ śarabhaścaiva saṃpātiḥ praghasastathā /
Rām, Yu, 29, 11.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 32, 24.1 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ /
Rām, Yu, 37, 2.2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ //
Rām, Yu, 49, 36.1 tato gavākṣaḥ śarabho hanumān aṅgado nalaḥ /
Rām, Yu, 55, 17.1 ṛṣabhaḥ śarabho nīlo gavākṣo gandhamādanaḥ /
Rām, Yu, 59, 38.1 kumudo dvivido maindo nīlaḥ śarabha eva ca /
Rām, Yu, 77, 33.1 tataḥ pramāthī śarabho rabhaso gandhamādanaḥ /
Agnipurāṇa
AgniPur, 10, 4.2 panaso vinato rambhaḥ śarabhaḥ krathano balī //
Amarakośa
AKośa, 2, 230.1 gandharvaḥ śarabho rāmaḥ sṛmaro gavayaḥ śaśaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 53.2 yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ //
LiPur, 1, 95, 61.2 apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
LiPur, 1, 98, 72.2 iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śarabhaḥ śarabho dhanuḥ //
Matsyapurāṇa
MPur, 138, 45.1 paraśvadhahataḥ śūraḥ śailādiḥ śarabho yathā /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 22.1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā /
Bhāratamañjarī
BhāMañj, 13, 450.2 sa viṣaṇṇo munigirā babhūva śarabhaḥ kṣaṇāt //
Garuḍapurāṇa
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 2.1 mahāśṛṅgastu śarabho meghaskandho mahāmanāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 46.2, 2.0 śarabhaḥ aṣṭāpada uṣṭrapramāṇo mahāśṛṅgaḥ pṛṣṭhagatacatuṣpādaḥ kāśmīre prasiddhaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //