Occurrences

Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Daśakumāracarita
Suśrutasaṃhitā
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasataraṅgiṇī

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 8.1 yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtya pattas tūryantīṃ nidhāya mūrdhañchoṣyantīm abhimṛśati daśabhis tvāṅgulibhir abhimṛśāmi daśamāsyāya sūtavā iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Kauśikasūtra
KauśS, 8, 8, 27.0 śarāveṇa catuḥśarāvaṃ devasya tvā savituḥ prasava ṛṣibhyas tvārṣeyebhyas tvaikarṣaye tvā juṣṭaṃ nirvapāmi //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 14.0 khaṇḍena lohitakena śarāveṇa grāme pratiṣṭheta //
Āpastambagṛhyasūtra
ĀpGS, 14, 14.0 anāprītena śarāveṇānusrotasam udakam āhṛtya pattastūryantīṃ nidhāya mūrdhañchoṣyantīm uttareṇa yajuṣābhimṛśyaitābhir adbhir uttarābhir avokṣet //
Daśakumāracarita
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
Suśrutasaṃhitā
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Rasamañjarī
RMañj, 2, 4.2 samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet //
RMañj, 3, 8.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //
RMañj, 5, 47.1 nūtanena śarāveṇa rodhayedantare bhiṣak /
Rasaratnākara
RRĀ, V.kh., 3, 71.2 ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //
RRĀ, V.kh., 4, 27.1 ācchādya tena kalkena śarāveṇa nirudhya ca /
RRĀ, V.kh., 11, 30.2 ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
RRĀ, V.kh., 15, 81.2 daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //
Rasendracintāmaṇi
RCint, 3, 33.2 ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //
RCint, 6, 36.1 nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /
RCint, 8, 264.2 snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //
Rasendrasārasaṃgraha
RSS, 1, 120.2 tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇa pidhāpayet //
RSS, 1, 291.2 nūtanena śarāveṇa rodhayecca bhiṣagvaraḥ /
Ānandakanda
ĀK, 1, 4, 55.2 kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet //
ĀK, 1, 4, 74.1 gandhaṃ tadūrdhvaṃ nikṣipya śarāveṇa nirodhayet /
ĀK, 1, 23, 145.1 ācchādya taccharāveṇa rodhayetpācayetkramāt /
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
ĀK, 2, 1, 14.2 tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 31.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 10.1 śarāveṇa tato vahniṃ prajvālyordhvamavasthitam /
Bhāvaprakāśa
BhPr, 7, 3, 62.2 dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.2 haṃḍikāyāṃ śarāveṇa mudrayitvā vidhānataḥ //
Haribhaktivilāsa
HBhVil, 2, 81.1 śarāvenātha puṣpādiyuktenācchādya tat punaḥ /
Rasakāmadhenu
RKDh, 1, 1, 38.2 āsyam asya śarāveṇa chidragarbheṇa rodhayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 35.3, 13.0 avaguṇṭhayedityasya maṇikayā ityanena sambandhaḥ maṇikayā śarāveṇa //
RRSBoṬ zu RRS, 9, 35.3, 14.0 ayamarthaḥ saṃkīrṇamukhīṃ kācakūpikāṃ mṛdvastreṇāṅgulotsedhamālipya śoṣayitvā ca tasyā bhāgatrayaṃ rasenāpūrayet tato vitastipramāṇagabhīre vālukayā tribhāgapūrṇe bhāṇḍamadhye tāṃ niveśya ūrdhvaṃ vālukayā ācchādayet tataśca śarāveṇa bhāṇḍavaktraṃ pidhāya mṛttikayā saṃdhiṃ liptvā ca tāvat pacet yāvat śarāvopari nyastaṃ tṛṇaṃ na dahediti //
Rasataraṅgiṇī
RTar, 4, 48.2 āsyamasya śarāveṇa chidragarbheṇa rodhayet //