Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.4 bhagavānāha tasmāttarhi kauśika nānenātmabhāvaśarīrapratilambhena tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.7 eṣa ca kauśika tathāgatasyātmabhāvaśarīrapratilambhaḥ prajñāpāramitopāyakauśalyanirjātaḥ san sarvajñajñānāśrayabhūto bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
ASāh, 3, 11.9 ityevaṃ sarvajñajñānahetuko 'yamātmabhāvaśarīrapratilambhaḥ sarvajñajñānāśrayabhūtatvāt sarvasattvānāṃ caityabhūto vandanīyaḥ satkaraṇīyo gurukaraṇīyo mānanīyaḥ pūjanīyo 'rcanīyo 'pacāyanīyaḥ saṃvṛtto bhavati /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.3 etaddhi tathāgatānāṃ bhūtārthikaṃ śarīram /
ASāh, 4, 1.8 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.9 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.12 tatkasya hetoḥ prajñāpāramitānirjātatvāt tathāgataśarīrāṇām /
ASāh, 4, 1.18 sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.22 na khalu punarme bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.23 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.25 tiṣṭhatu khalu punarbhagavan ayaṃ jambūdvīpastathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.26 tiṣṭhatu cāturmahādvīpako lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.27 tiṣṭhatu sāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.28 tiṣṭhatu bhagavan dvisāhasro madhyamo lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 1.31 na khalu punarbhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.32 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.34 tathāgataśarīrāṇi hi sarvajñajñānāśrayabhūtāni /
ASāh, 4, 1.37 na khalu punar me bhagavaṃsteṣu tathāgataśarīreṣv agauravam /
ASāh, 4, 1.38 gauravameva me bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 1.43 vātenāpi bādhyamānasya dhamyamāne śarīre tanmaṇiratnaṃ sthāpyeta /
ASāh, 4, 1.45 pittenāpi dahyamāne śarīre sthāpyeta /
ASāh, 4, 1.47 śleṣmaṇāpi parigṛddhe sarvato bādhyamāne śarīre sthāpyeta tasya tam api śleṣmāṇaṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.15 na khalu punarbhagavan mama teṣu tathāgataśarīreṣvagauravam /
ASāh, 4, 2.16 gauravameva bhagavaṃsteṣu tathāgataśarīreṣu /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 5, 1.7 tatkiṃ manyase kauśika yaḥ kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya śarīraṃ satkṛtya paricareddhārayet satkuryādgurukuryānmānayet pūjayedarcayedapacāyet svayameva /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /