Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
Atharvaprāyaścittāni
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 2.1 śune kroṣṭre mā śarīrāṇi kartam aliklavebhyo gṛdhrebhyo ye ca kṛṣṇā aviṣyavaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 21.0 na samājam īkṣeta na harmyāṇi na śarīrāṇi na śavaṃ nāntāvasāyinam //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 16.0 śvo bhūte kṣīrodake saṃsṛjya śarīrāṇy avasiñcaty ajaśṛṅgeṇa gośṛṅgeṇa mṛṇmayena kośena vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 15, 5.2 ta etāny ṛkpadāni śarīrāṇi dhūnvanta āyan /
JUB, 1, 15, 6.2 athemāni prajāpatir ṛkpadāni śarīrāṇi saṃcityābhyarcat /
JUB, 3, 30, 2.2 sa me 'śarīreṇa sāmnā śarīrāṇy adhūnot /
JUB, 3, 38, 10.4 tasyāśarīreṇa sāmnā śarīrāṇy adhūnot //
JUB, 3, 39, 1.3 kalāśa evāsya taccharīrāṇy adhūnot //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
KātyŚS, 21, 4, 5.0 savitā ta iti śarīrāṇi nivapati madhye //
Maitrāyaṇīsaṃhitā
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
Ṛgveda
ṚV, 10, 136, 3.2 śarīred asmākaṃ yūyam martāso abhi paśyatha //
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
Carakasaṃhitā
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Indr., 6, 25.2 ityetāni śarīrāṇi vyādhimanti vivarjayet /
Mahābhārata
MBh, 1, 2, 193.2 rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ //
MBh, 1, 71, 31.16 bhittvā bhittvā śarīrāṇi vṛkāṇāṃ sa viniṣpatat //
MBh, 1, 71, 32.7 bhedayitvā śarīrāṇi matsyādīnāṃ sa nirgataḥ /
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 163, 26.2 tāni cāsya śarīrāṇi śarair aham atāḍayam //
MBh, 3, 181, 11.1 nirmalāni śarīrāṇi viśuddhāni śarīriṇām /
MBh, 6, 17, 4.2 lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ //
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, 50, 41.1 chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ /
MBh, 7, 7, 26.2 bhittvā śarīrāṇi gajāśvayūnāṃ jagmur mahīṃ śoṇitadigdhavājāḥ //
MBh, 7, 43, 13.1 teṣāṃ śarān seṣvasanāñ śarīrāṇi śirāṃsi ca /
MBh, 7, 44, 24.2 bibheda śatadhā rājañ śarīrāṇi mahīkṣitām //
MBh, 7, 72, 15.1 ākarṣantaḥ śarīrāṇi śarīrāvayavāṃstathā /
MBh, 8, 14, 63.1 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ /
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 12, 15, 57.2 evaṃ jīvaḥ śarīrāṇi tāni tāni prapadyate //
MBh, 12, 33, 12.1 śarīrāṇi vimokṣyāmastapasogreṇa sattama /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 199, 16.1 ṛco yajūṃṣi sāmāni śarīrāṇi vyapāśritāḥ /
MBh, 12, 318, 3.1 rujanti hi śarīrāṇi rogāḥ śārīramānasāḥ /
MBh, 14, 17, 18.2 dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha //
MBh, 14, 18, 10.2 evam eva śarīrāṇi prakāśayati cetanā //
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
Rāmāyaṇa
Rām, Ay, 90, 23.2 bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam //
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 10, 57.2 bhittvā bhittvā śarīrāṇi brāhmaṇānāṃ viniṣpatat //
Śira'upaniṣad
ŚiraUpan, 1, 35.7 atha kasmād ucyate sūkṣmaṃ yasmād uccāryamāṇa eva sūkṣmo bhūtvā śarīrāṇy adhitiṣṭhati sarvāṇi cāṅgāny abhimṛśati tasmād ucyate sūkṣmam /
Bodhicaryāvatāra
BoCA, 1, 36.1 teṣāṃ śarīrāṇi namaskaromi yatroditaṃ tadvaracittaratnam /
Harivaṃśa
HV, 18, 1.3 vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan //
Kūrmapurāṇa
KūPur, 1, 4, 54.1 yogeśvaraḥ śarīrāṇi karoti vikaroti ca /
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
Liṅgapurāṇa
LiPur, 1, 70, 93.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 1, 70, 94.2 maheśvaraḥ śarīrāṇi karoti vikaroti ca //
LiPur, 2, 10, 22.2 bibharti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ //
LiPur, 2, 12, 41.2 carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ //
LiPur, 2, 18, 18.1 sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhati /
Matsyapurāṇa
MPur, 131, 18.2 samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ //
MPur, 131, 27.2 praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 26, 8.0 rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ //
Suśrutasaṃhitā
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 35, 8.2 vayobalaśarīrāṇi samīkṣyotkarṣayed vidhim //
Viṣṇupurāṇa
ViPur, 5, 38, 66.1 sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 4.1 tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 168.2 tena devaśarīrāṇi sadhāmāni prapadyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrāloka
TĀ, 17, 35.2 māyāyāṃ taddharātattvaśarīrāṇyasya saṃsṛjet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 26.0 vyādhyakṣamaśarīrāṇyāha śarīrāṇi cetyādi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 8.3 purāṇe kumbhe śarīrāṇyopya /