Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 90, 21.1 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma /
MBh, 3, 262, 17.1 darśayāmāsa vaidehīṃ mārīco mṛgarūpadhṛk /
MBh, 3, 262, 32.2 sāntvayāmāsa vaidehīm iti rākṣasapuṃgavaḥ //
MBh, 3, 263, 11.1 katham utsṛjya vaidehīṃ vane rākṣasasevite /
MBh, 3, 264, 53.2 sāntvayāmāsa vaidehīṃ dharmajñā priyavādinī //
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 273, 26.2 rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ //
MBh, 3, 275, 10.1 uvāca rāmo vaidehīṃ parāmarśaviśaṅkitaḥ /
Rāmāyaṇa
Rām, Bā, 1, 59.2 samāśvāsya ca vaidehīṃ mardayāmāsa toraṇam //
Rām, Ay, 26, 22.2 krodhāviṣṭāṃ tu vaidehīṃ kākutstho bahv asāntvayat //
Rām, Ay, 43, 11.2 sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat //
Rām, Ay, 48, 22.2 āgamiṣyati vaidehīṃ māṃ cāpi prekṣako janaḥ /
Rām, Ay, 60, 10.1 vṛddhaś caivālpaputraś ca vaidehīm anucintayan /
Rām, Ay, 91, 11.2 imāṃ vāpy eṣa vaidehīm atyantasukhasevinīm //
Rām, Ay, 92, 4.2 vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 109, 8.2 pratigṛhṇīṣva vaidehīm abravīd ṛṣisattamaḥ //
Rām, Ār, 1, 10.2 abhyagacchaṃs tadā prītā vaidehīṃ ca yaśasvinīm //
Rām, Ār, 1, 13.1 vaidehīṃ lakṣmaṇaṃ rāmaṃ netrair animiṣair iva /
Rām, Ār, 2, 10.1 aṅgenādāya vaidehīm apakramya tato 'bravīt /
Rām, Ār, 11, 9.2 vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt //
Rām, Ār, 17, 19.2 na kāryaḥ paśya vaidehīṃ kathaṃcit saumya jīvatīm //
Rām, Ār, 23, 11.1 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
Rām, Ār, 32, 19.1 tāṃ tu dṛṣṭvādya vaidehīṃ pūrṇacandranibhānanām /
Rām, Ār, 35, 14.1 kathaṃ tvaṃ tasya vaidehīṃ rakṣitāṃ svena tejasā /
Rām, Ār, 37, 8.1 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 38, 15.2 pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi //
Rām, Ār, 38, 17.2 ānayiṣyāmi vaidehīṃ sahasrākṣaḥ śacīm iva //
Rām, Ār, 41, 46.2 paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām //
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 44, 2.2 abhicakrāma vaidehīṃ parivrājakarūpadhṛk //
Rām, Ār, 44, 3.3 parivrājakarūpeṇa vaidehīṃ samupāgamat //
Rām, Ār, 44, 8.2 upatasthe ca vaidehīṃ bhikṣurūpeṇa rāvaṇaḥ //
Rām, Ār, 44, 9.2 abhyavartata vaidehīṃ citrām iva śanaiścaraḥ //
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 44, 12.2 abhyagacchata vaidehīṃ duṣṭacetā niśācaraḥ //
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 48, 1.2 niraikṣad rāvaṇaṃ kṣipraṃ vaidehīṃ ca dadarśa saḥ //
Rām, Ār, 48, 15.1 kṣipraṃ visṛja vaidehīṃ mā tvā ghoreṇa cakṣuṣā /
Rām, Ār, 48, 20.2 tathāpy ādāya vaidehīṃ kuśalī na gamiṣyasi //
Rām, Ār, 48, 21.1 na śaktas tvaṃ balāddhartuṃ vaidehīṃ mama paśyataḥ /
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 49, 32.1 sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ /
Rām, Ār, 50, 6.2 abhyadhāvata vaidehīṃ rāvaṇo rākṣasādhipaḥ //
Rām, Ār, 50, 36.1 hriyamāṇāṃ tu vaidehīṃ dṛṣṭvā dīno divākaraḥ /
Rām, Ār, 50, 37.2 yatra rāmasya vaidehīṃ bhāryāṃ harati rāvaṇaḥ //
Rām, Ār, 50, 41.1 avekṣamāṇāṃ bahuśo vaidehīṃ dharaṇītalam /
Rām, Ār, 52, 16.1 yā ca vakṣyati vaidehīṃ vacanaṃ kiṃcid apriyam /
Rām, Ār, 53, 2.1 sa cintayāno vaidehīṃ kāmabāṇasamarpitaḥ /
Rām, Ār, 53, 13.1 darśayitvā tu vaidehīṃ kṛtsnaṃ tad bhavanottamam /
Rām, Ār, 56, 1.2 paryapṛcchata dharmātmā vaidehīm āgataṃ vinā //
Rām, Ār, 59, 2.1 adṛṣṭvā tatra vaidehīṃ saṃnirīkṣya ca sarvaśaḥ /
Rām, Ār, 59, 20.1 neha paśyāmi saumitre vaidehīṃ parvate śubhe /
Rām, Ār, 59, 24.2 na hi paśyāmi vaidehīṃ prāṇebhyo 'pi garīyasīm //
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 63, 18.2 sītām ādāya vaidehīm utpapāta vihāyasam /
Rām, Ār, 64, 10.2 sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ //
Rām, Ār, 65, 7.1 didṛkṣamāṇau vaidehīṃ tad vanaṃ tau vicikyatuḥ /
Rām, Ki, 28, 22.2 tasya mārgāma vaidehīṃ pṛthivyām api cāmbare //
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Ki, 38, 6.1 jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ /
Rām, Ki, 39, 11.1 adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 18.1 tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 39, 61.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 46.1 adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 48, 18.2 na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām //
Rām, Ki, 56, 9.2 dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā //
Rām, Ki, 56, 15.2 vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva //
Rām, Ki, 57, 31.2 abhigamya tu vaidehīṃ samṛddhārthā gamiṣyatha //
Rām, Ki, 66, 23.2 ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ //
Rām, Su, 1, 155.2 samānaya ca vaidehīṃ rāghaveṇa mahātmanā //
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati vā na vā /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 11, 3.2 na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām //
Rām, Su, 12, 41.1 ito drakṣyāmi vaidehīṃ rāmadarśanalālasām /
Rām, Su, 14, 5.2 rāghavo 'rhati vaidehīṃ taṃ ceyam asitekṣaṇā //
Rām, Su, 15, 4.1 didṛkṣamāṇo vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 16, 1.2 vicinvataśca vaidehīṃ kiṃciccheṣā niśābhavat //
Rām, Su, 16, 4.2 srastamālyāmbaradharo vaidehīm anvacintayat //
Rām, Su, 17, 4.1 daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ /
Rām, Su, 20, 7.1 evam uktvā tu vaidehīṃ rāvaṇo rākṣasādhipaḥ /
Rām, Su, 20, 28.1 avekṣamāṇo vaidehīṃ kopasaṃraktalocanaḥ /
Rām, Su, 20, 35.2 āvartayata vaidehīṃ daṇḍasyodyamanena ca //
Rām, Su, 21, 3.2 paraṃ paruṣayā vācā vaidehīm idam abruvan //
Rām, Su, 25, 28.2 abhiyācāma vaidehīm etaddhi mama rocate //
Rām, Su, 35, 38.2 vajradaṃṣṭranakho bhīmo vaidehīm idam abravīt //
Rām, Su, 37, 5.2 śirasāvandya vaidehīṃ gamanāyopacakrame //
Rām, Su, 37, 46.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 37, 46.2 gamanāya matiṃ kṛtvā vaidehīṃ punar abravīt //
Rām, Su, 54, 8.1 evam āśvāsya vaidehīṃ hanūmānmārutātmajaḥ /
Rām, Su, 54, 8.2 gamanāya matiṃ kṛtvā vaidehīm abhyavādayat //
Rām, Su, 56, 32.1 samānaya ca vaidehīṃ rāghaveṇa mahātmanā /
Rām, Su, 61, 23.1 na cāpy adṛṣṭvā vaidehīṃ viśrutāḥ puruṣarṣabha /
Rām, Su, 63, 4.2 vaidehīm akṣatāṃ śrutvā rāmastūttaram abravīt //
Rām, Su, 63, 5.2 etanme sarvam ākhyāta vaidehīṃ prati vānarāḥ //
Rām, Su, 64, 9.2 maṇiṃ paśyāmi saumitre vaidehīm āgataṃ vinā //
Rām, Yu, 4, 39.1 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam /
Rām, Yu, 24, 1.2 āsasādāśu vaidehīṃ priyāṃ praṇayinī sakhī //
Rām, Yu, 31, 70.2 na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi //
Rām, Yu, 52, 20.1 labdhvā punastāṃ vaidehīṃ kimarthaṃ tvaṃ prajalpasi /
Rām, Yu, 68, 25.2 tāṃ haniṣyāmi vaidehīm adyaiva tava paśyataḥ //
Rām, Yu, 71, 11.2 vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ //
Rām, Yu, 80, 32.2 vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām /
Rām, Yu, 80, 37.2 abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 82, 13.1 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ /
Rām, Yu, 92, 12.2 vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase //
Rām, Yu, 102, 7.1 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām /
Rām, Yu, 105, 8.2 upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā //
Rām, Yu, 106, 1.2 aṅkenādāya vaidehīm utpapāta vibhāvasuḥ //
Rām, Yu, 106, 3.2 dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ //
Rām, Yu, 106, 14.2 upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam //
Rām, Yu, 107, 33.2 uvāca rājā dharmātmā vaidehīṃ vacanaṃ śubham //
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Rām, Yu, 115, 33.1 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ /
Rām, Utt, 41, 16.2 ramayāmāsa vaidehīm ahanyahani devavat //
Rām, Utt, 44, 9.2 tato gṛhītvā vaidehīm ayodhyām aham āgataḥ //
Rām, Utt, 45, 19.2 ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt //
Rām, Utt, 48, 20.1 muhur muhuśca vaidehīṃ parisāntvya mahāyaśāḥ /
Rām, Utt, 89, 1.2 apaśyamāno vaidehīṃ mene śūnyam idaṃ jagat /