Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Kumārasaṃbhava
Suśrutasaṃhitā
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
Mahābhārata
MBh, 1, 186, 13.2 dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam //
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
Rāmāyaṇa
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Saundarānanda
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
Agnipurāṇa
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
Kumārasaṃbhava
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
Suśrutasaṃhitā
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Viṣṇupurāṇa
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
Skandapurāṇa
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 22.1 anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 28.2 kulīnāśca suveṣāśca sarvakālaṃ dhanena tu //