Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 4, 7, 22.2 vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ //
Avadānaśataka
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Buddhacarita
BCar, 10, 9.2 taṃ bhikṣuveṣaṃ kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ //
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
Mahābhārata
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 204, 9.2 veṣam ākṣiptam ādhāya raktenaikena vāsasā //
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 46, 23.1 kairātaṃ veṣam āsthāya yodhayāmāsa phalgunam /
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 9, 1.2 sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam /
MBh, 4, 12, 8.1 sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ /
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 104, 9.1 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata /
MBh, 5, 104, 15.2 vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 221, 66.1 hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum /
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
Rāmāyaṇa
Rām, Bā, 47, 19.1 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Saundarānanda
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 17, 44.2 mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt //
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 22, 212.2 apanīya ca taṃ veṣam ācaran majjanādikam //
BKŚS, 23, 19.1 sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ /
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Divyāvadāna
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Kāmasūtra
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
Kūrmapurāṇa
KūPur, 1, 15, 123.2 siṣevire mahādevīṃ strīveṣaṃ śobhanaṃ gatāḥ //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 2, 11, 120.1 nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam /
KūPur, 2, 31, 74.1 āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
KūPur, 2, 31, 105.1 ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam /
KūPur, 2, 33, 114.1 gṛhītvā māyayā veṣaṃ carantīṃ vijane vane /
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 37, 9.2 strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam //
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
Viṣṇupurāṇa
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
Viṣṇusmṛti
ViSmṛ, 71, 5.1 vayo'nurūpaṃ veṣaṃ kuryāt //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
Bhāratamañjarī
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
Garuḍapurāṇa
GarPur, 1, 109, 37.1 suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam /
Kathāsaritsāgara
KSS, 1, 7, 77.1 sa cāgatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
KSS, 1, 7, 84.1 tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 5, 174.2 svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam //
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
KSS, 6, 1, 197.1 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Skandapurāṇa
SkPur, 13, 20.2 varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 9.1 viditvā cāntaraṃ tasya gṛhītvā veṣamuttamam /
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //