Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 105, 2.1 artham id u arthina ā jāyā yuvate patim /
ṚV, 1, 162, 21.1 na u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na u yoṣad rudrād asuryam //
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na ojīyo rudra tvad asti //
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 44, 7.1 vety agrur janivān ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 73, 9.1 satyam id u aśvinā yuvām āhur mayobhuvā /
ṚV, 7, 20, 2.2 kartā sudāse aha u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 4.2 ni vajram indro harivān mimikṣan sam andhasā madeṣu uvoca //
ṚV, 7, 85, 2.1 spardhante u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 104, 13.1 na u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 8, 23, 13.1 yad u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ idaṃ vi babhūva sarvam //
ṚV, 8, 62, 12.1 satyam id u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 76, 4.1 ayaṃ ha yena idaṃ svar marutvatā jitam /
ṚV, 9, 112, 1.1 nānānaṃ u no dhiyo vi vratāni janānām /
ṚV, 10, 10, 12.1 na u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 27, 5.1 na u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 117, 1.1 na u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 119, 1.1 iti iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 137, 6.1 āpa id u bheṣajīr āpo amīvacātanīḥ /
ṚV, 10, 164, 2.1 bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam /