Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11259
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yam ṛtvijo bahudhā kalpayantaḥ sacetaso yajñam imaṃ vahanti / (1.1) Par.?
yo anūcāno brāhmaṇo yukta āsīt kā svit tatra yajamānasya saṃvit // (1.2) Par.?
eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ / (2.1) Par.?
ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ vā idaṃ vi babhūva sarvam // (2.2) Par.?
jyotiṣmantaṃ ketumantaṃ tricakraṃ sukhaṃ rathaṃ suṣadam bhūrivāram / (3.1) Par.?
citrāmaghā yasya yoge 'dhijajñe taṃ vāṃ huve ati riktam pibadhyai // (3.2) Par.?
Duration=0.02690315246582 secs.