Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 5, 1.1 gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /
RRĀ, R.kh., 5, 46.3 vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /
RRĀ, R.kh., 5, 48.2 bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //
RRĀ, Ras.kh., 2, 121.1 lohitaṃ vātha vā kṛṣṇaṃ vaikrāntaṃ māritaṃ palam /
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 3, 131.2 svarṇaṃ vaikrāntasattvaṃ ca dvaṃdvitaṃ jārayedrase //
RRĀ, Ras.kh., 3, 134.1 svarṇavaikrāntabaddho'yaṃ brahmāyuryacchate nṛṇām /
RRĀ, Ras.kh., 3, 134.2 vaikrāntasattvatulyāṃśaṃ śuddhasūtaṃ vimardayet //
RRĀ, Ras.kh., 3, 138.2 vaikrāntaguṭikā hy eṣā sarvakāmaphalapradā //
RRĀ, V.kh., 1, 56.1 vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /
RRĀ, V.kh., 3, 36.1 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /
RRĀ, V.kh., 3, 65.2 saptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam //
RRĀ, V.kh., 3, 95.2 vaikrāṃtaṃ sasyakaṃ tālaṃ kāntapāṣāṇam añjanam //
RRĀ, V.kh., 4, 71.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 71.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 139.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 4, 139.1 śuddhavaikrāntabhāgaikaṃ kiṃvā vaikrāntasattvakam /
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
RRĀ, V.kh., 5, 2.1 vaikrāntasattvabhāgaikaṃ śuddhavaikrāntameva vā /
RRĀ, V.kh., 5, 7.2 nāgavaikrāntayogena madhūcchiṣṭena lepayet //
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 7, 8.1 vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /
RRĀ, V.kh., 7, 64.2 mākṣikasya tvabhāve tu vaikrāntaṃ vātra yojayet //
RRĀ, V.kh., 8, 66.2 vaṅgaṃ tāraṃ ca vaikrāṃtaṃ kadambaṃ nāgameva ca //
RRĀ, V.kh., 9, 29.1 vaikrāṃtaṃ mākṣikaṃ tutthaṃ rasakāñjanagairikam /
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 12, 71.2 śuddhasūte tu vaikrāṃtaṃ māritaṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 13, 63.1 vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /
RRĀ, V.kh., 13, 65.1 lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /
RRĀ, V.kh., 13, 66.2 tatraiva muñcate sattvaṃ vaikrāṃtaṃ rasabandhakam //
RRĀ, V.kh., 13, 67.1 vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca /
RRĀ, V.kh., 13, 69.0 śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //
RRĀ, V.kh., 13, 70.1 vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /
RRĀ, V.kh., 14, 53.2 vaikrāṃtasya ca sattvaṃ ca cūrṇaṃ kuryātsamaṃ samam //
RRĀ, V.kh., 16, 42.1 raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 71.2 raktavaikrāṃtayogena tāraṃ tenaiva mārayet //
RRĀ, V.kh., 16, 75.1 tāmravarṇaṃ tu vaikrāṃtaṃ śuddhahiṃgulasaṃyutam /
RRĀ, V.kh., 16, 81.1 raktavaikrāṃtasatvaṃ tu saha hemnā tu cūrṇayet /
RRĀ, V.kh., 16, 85.1 raktavaikrāṃtasatvaṃ ca śuddhasūtaṃ samaṃ samam /
RRĀ, V.kh., 16, 90.2 vaikrāṃtasya prakāreṇa śodhyāḥ syū rasabandhakāḥ //
RRĀ, V.kh., 17, 65.1 vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
RRĀ, V.kh., 17, 70.1 saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet /