Occurrences

Arthaśāstra
Lalitavistara
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Kaiyadevanighaṇṭu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
Lalitavistara
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
Nāṭyaśāstra
NāṭŚ, 2, 78.1 vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā /
Suśrutasaṃhitā
Su, Utt., 17, 97.1 sumanāyāśca puṣpāṇi muktā vaidūryam eva ca /
Garuḍapurāṇa
GarPur, 1, 73, 2.2 vaidūryamutpannamanekavarṇaṃ śobhābhirāmadyutivarṇabījam //
GarPur, 1, 73, 6.2 sarvāṃstān varṇaśobhābhir vaidūryamanugacchati //
Madanapālanighaṇṭu
MPālNigh, 4, 56.0 nīlaratnaṃ nīlamaṇirvaiḍūryaṃ bālavāyajam //
Rasamañjarī
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
Rasaprakāśasudhākara
RPSudh, 7, 1.2 vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //
RPSudh, 7, 56.2 vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //
Rasaratnasamuccaya
RRS, 4, 4.2 vaiḍūryaṃ ca tathā nīlamete ca maṇayo matāḥ /
RRS, 4, 57.1 vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RRS, 4, 58.2 raktagarbhottarīyaṃ ca vaidūryaṃ naiva śasyate //
RRS, 4, 59.1 vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
RRS, 4, 61.3 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //
RRS, 22, 15.2 vaidūryaṃ cātha gomedaṃ mauktikaṃ vidrumaṃ tathā //
Rasaratnākara
RRĀ, V.kh., 9, 29.2 vimalā caiva vaiḍūryam eteṣvekaṃ palārdhakam //
Rasendracintāmaṇi
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
Rasendracūḍāmaṇi
RCūM, 12, 51.1 vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /
RCūM, 12, 52.2 raktagarbhottarīyaṃ ca vaiḍūryaṃ naiva śasyate //
RCūM, 12, 53.1 vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /
RCūM, 12, 55.3 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //
RCūM, 13, 65.1 kāntakalkena vaidūryaṃ saha gandhena māritam /
Ratnadīpikā
Ratnadīpikā, 1, 7.1 gomedaṃ puṣparāgaṃ ca vaiḍūryaṃ ca pravālakam /
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Rājanighaṇṭu
RājNigh, 13, 190.1 vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /
RājNigh, 13, 191.1 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
Ānandakanda
ĀK, 2, 8, 155.2 vaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā //
ĀK, 2, 8, 156.3 vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam //
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
ĀK, 2, 8, 161.1 snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam /
ĀK, 2, 8, 162.2 vaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam //
ĀK, 2, 8, 163.2 vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam //
ĀK, 2, 8, 165.2 gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 25.1 calaṃ laśunamadhyasthaṃ vaidūryaṃ rasakarmaṇi /
Agastīyaratnaparīkṣā
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
Bhāvaprakāśa
BhPr, 6, 8, 166.2 indranīlaśca gomedastathā vaidūryamityapi /
BhPr, 6, 8, 167.0 muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //
BhPr, 6, 8, 183.0 vaidūryaṃ dūrajaṃ ratnaṃ syātketugrahavallabham //
Kaiyadevanighaṇṭu
KaiNigh, 2, 139.2 aśmayonir nīlamaṇir vaidūryaṃ bālavāyajam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 4, 57.2, 1.0 atha vaiḍūryaṃ varṇayati vaidūryam iti //
Yogaratnākara
YRā, Dh., 315.2 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ /