Occurrences

Carakasaṃhitā
Mahābhārata
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Sarvāṅgasundarā
Āyurvedadīpikā
Janmamaraṇavicāra

Carakasaṃhitā
Ca, Sū., 26, 33.2 pṛthaktvaṃ syādasaṃyogo vailakṣaṇyamanekatā //
Mahābhārata
MBh, 1, 131, 10.4 vailakṣaṇyaṃ hi tatraiva bhaviṣyati paraṃtapāḥ /
Kāmasūtra
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 22.1 kathaṃ hi samānāyām evākṛtāvekārtham abhiprapannayoḥ kāryavailakṣaṇyaṃ syād upāyavailakṣaṇyād abhimānavailakṣaṇyācca //
KāSū, 2, 1, 23.1 katham upāyavailakṣaṇyaṃ tu sargāt /
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 23.4 tasmāccopāyavailakṣaṇyāt sargād abhimānavailakṣaṇyam api bhavati /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.3 hetumad upāyavailakṣaṇyam /
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 1, 25.5 upāyavailakṣaṇyaṃ tu sargād iti tad abhihitaṃ purastāt /
Matsyapurāṇa
MPur, 145, 73.2 mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 20, 26.0 yasmād āha yuktottare saty api padārthavailakṣaṇye raṅgapatākādivacchiṣyapralobhanārtham idam ārabhyate //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 4, 20, 3.0 sthānamātravailakṣaṇyadarśanād brāhmaṇeṣveva kaścic chabdaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 37.1 vailakṣaṇyāccharīrāṇām asthāyitvāttathaiva ca /
Bhāgavatapurāṇa
BhāgPur, 11, 11, 5.1 atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 6.1 prakāśakarmakṛdvargavailakṣaṇyāt tamobhavāḥ /
MṛgT, Vidyāpāda, 12, 10.1 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 52.0 na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.1 ityādinā vakṣyamāṇād vaiśiṣṭyād ādarasya ca tattatpadaprāptiprītiśraddhātmanovailakṣaṇyāt yathoktaṃ śrīmatsūkṣmasvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 5.0 iti tasmād upāyādaravailakṣaṇyān mantramaheśvarādipadaprāptilakṣaṇajyeṣṭhaphalayogyatāṃ mantreśvarapadaśaktyātmakaphalārhatvaṃ pañcāṣṭakādyaparādhikāri padayojanāyogyatāṃ ca niścetuṃ karmavyaktitrayaṃ mṛgyate anviṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.2 yacca vailakṣaṇyaṃ vicitrāṇi hi prāṇināṃ śarīrāṇīndriyāṇi viṣayāś ca dṛśyante tatra jātidigdeśakālādivaicitryaṃ tāvat prasiddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 2.0 puṃspratyayanibandhanamiti puṃspratīter hetuḥ anena māyāgarbhasthebhyo 'dhikārirudrāṇubhyas tattadbhuvananivāsibhyaś ca vailakṣaṇyam uktaṃ teṣāṃ puṃspratyayāyogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
NŚVi zu NāṭŚ, 6, 32.2, 105.0 na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 72.2, 10.0 vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 10.0 nanu sarvamapi deśakālādivaśād vicitrapratyayārabdham parasparavailakṣaṇyād dravyāṇām //
SarvSund zu AHS, Sū., 9, 28.1, 11.0 parasparavailakṣaṇye caiṣāṃ vicitrapratyayārabdhatvameva kāraṇam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 25.0 tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 28.0 ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
Janmamaraṇavicāra
JanMVic, 1, 95.2 anyathā tu vailakṣaṇyāc charīrāṇām asvasthatvāt tathaiva ca //