Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samprati pūrvoktagurvādiguṇātiriktān paratvāparatvādīn daśa guṇān rasadharmatvenopadeṣṭavyān āha paretyādi // (1) Par.?
tacca paratvaṃ pradhānatvam aparatvam apradhānatvam // (2) Par.?
tadvivaraṇaṃ deśakāletyādi // (3) Par.?
tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ // (4) Par.?
ādigrahaṇāt prakṛtibalādīnāṃ grahaṇam // (5) Par.?
kiṃvā paratvāparatve vaiśeṣikokte jñeye tatra deśāpekṣayā saṃnikṛṣṭadeśasambandhinam apekṣya vidūradeśasambandhini paratvaṃ saṃnikṛṣṭadeśasambandhini cāparatvaṃ bhavati evaṃ saṃnikṛṣṭaviprakṛṣṭakālāpekṣayā ca sthavire paratvaṃ yūni cāparatvaṃ bhavati // (6) Par.?
vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ // (7) Par.?
yuktiścetyādau yojanā doṣādyapekṣayā bheṣajasya samīcīnakalpanā ata evoktaṃ yā tu yujyate yā kalpanā yaugikī bhavati sā tu yuktir ucyate ayaugikī tu kalpanāpi satī yuktir nocyate putro 'pyaputravat // (8) Par.?
yuktiśceyaṃ saṃyogaparimāṇasaṃskārādyantargatāpy atyupayuktatvāt pṛthagucyate // (9) Par.?
saṃkhyāṃ lakṣayati saṃkhyetyādi // (10) Par.?
gaṇitam ihaikadvitryādi // (11) Par.?
saṃyogamāha yoga ityādi // (12) Par.?
saheti militānāṃ dravyāṇāṃ yogaḥ prāptirityarthaḥ sahetyanenehākiṃcitkaraṃ parasparasaṃyogaṃ nirākaroti // (13) Par.?
tadbhedamāha dvaṃdvetyādi // (14) Par.?
tatra dvaṃdvakarmajo yathā yudhyamānayor meṣayoḥ sarvakarmajo yathā bhāṇḍe prakṣipyamāṇānāṃ māṣāṇāṃ bahulamāṣakriyā yogajaḥ ekakarmajo yathā vṛkṣavāyasayoḥ // (15) Par.?
anitya iti saṃyogasya karmajatvenānityatvaṃ darśayati // (16) Par.?
vibhāgamāha vibhāgas tv ityādi // (17) Par.?
vibhaktiḥ vibhajanam // (18) Par.?
vibhaktimeva vivṛṇoti viyoga iti saṃyogasya vigamo viyogaḥ // (19) Par.?
tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti // (20) Par.?
vibhāgaśo vibhaktatvena grahaṇaṃ yato bhavatīti bhāvaḥ tena vibhaktirityeṣā bhāvarūpā pratītir na saṃyogābhāvamātraṃ bhavati kiṃtarhi bhāvarūpavibhāgaguṇayuktā ityarthaḥ // (21) Par.?
pṛthaktvaṃ tu idaṃ dravyaṃ paṭalakṣaṇaṃ ghaṭāt pṛthag ityādikā buddhiryato bhavati tat pṛthaktvaṃ bhavati // (22) Par.?
taccācāryas traividhyenāha pṛthaktvamityādi // (23) Par.?
tatra yat sarvathāsaṃyujyamānayoriva meruhimācalayoḥ pṛthaktvam etadasaṃyoga ityanenoktam // (24) Par.?
tathā saṃyujyamānānāmapi pṛthaktvaṃ vijātīyānāṃ mahiṣavarāhādīnāṃ tadāha vailakṣaṇyamityādi // (25) Par.?
viśiṣṭalakṣaṇayuktatvalakṣitaṃ vijātīyānāṃ pṛthaktvam ityarthaḥ // (26) Par.?
tathaikajātīyānāmapy avilakṣaṇānāṃ māṣāṇāṃ pṛthaktvaṃ bhavatītyāha anekateti // (27) Par.?
ekajātīyeṣu hi saṃyukteṣu na vailakṣaṇyaṃ nāpyasaṃyogaḥ atha cānekatā pṛthaktvarūpā bhavatīti bhāvaḥ // (28) Par.?
kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati // (29) Par.?
mānaṃ prasthāḍhakāditulādimeyam / (30.1) Par.?
karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti // (30.2) Par.?
bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ // (31) Par.?
abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ // (32) Par.?
ayaṃ ca saṃyogasaṃskāraviśeṣarūpo 'pi viśeṣeṇa cikitsopayuktatvāt pṛthagucyate // (33) Par.?
na yathāvat pravartata iti vacanena śabdādiṣu ca gurvādiṣu ca parādīnāmaprādhānyaṃ sūcayati // (34) Par.?
Duration=0.10097694396973 secs.