Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 29.2 vidhunvato vedamayaṃ śarīraṃ romāntarasthā munayaḥ stuvanti //
ViPur, 1, 4, 37.1 dyāvāpṛthivyor atulaprabhāva yad antaraṃ tad vapuṣā tavaiva /
ViPur, 1, 5, 36.2 sā cotsṛṣṭābhavat saṃdhyā dinanaktāntarasthitā //
ViPur, 1, 10, 9.2 pūrvajanmani so 'gastyaḥ smṛtaḥ svāyambhuve 'ntare //
ViPur, 1, 15, 126.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
ViPur, 1, 15, 127.1 upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 129.1 evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
ViPur, 1, 15, 132.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
ViPur, 1, 15, 132.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
ViPur, 1, 21, 36.1 tasyāścaivāntaraprepsur atiṣṭhat pākaśāsanaḥ /
ViPur, 1, 21, 36.2 ūne varṣaśate cāsyā dadarśāntaram ātmavān //
ViPur, 2, 5, 12.2 daityoragaiśca bhujyante pātālāntaragocaraiḥ //
ViPur, 2, 6, 31.2 bhujyante yāni puruṣairnarakāntaragocaraiḥ //
ViPur, 2, 7, 17.1 bhūmisūryāntaraṃ yattu siddhādimunisevitam /
ViPur, 2, 7, 18.1 dhruvasūryāntaraṃ yattu niyutāni caturdaśa /
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 10, 1.2 aśītimaṇḍalaśataṃ kāṣṭhayorantaraṃ dvayoḥ /
ViPur, 2, 13, 10.1 nānyajjagāda maitreya kiṃcitsvapnāntareṣvapi /
ViPur, 2, 13, 41.2 klinnadantāntaraḥ sarvaiḥ paribhūtaḥ sa nāgaraiḥ //
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 2, 14, 8.1 tadantare ca bhavatā yadidaṃ vākyamīritam /
ViPur, 3, 1, 7.2 vaivasvato 'yaṃ yasyaitatsaptamaṃ vartate 'ntaram //
ViPur, 3, 1, 8.1 svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā /
ViPur, 3, 1, 10.1 pārāvatāḥ satuṣitā devāḥ svārociṣe 'ntare /
ViPur, 3, 1, 12.2 dvitīyametatkathitam antaraṃ śṛṇu cottaram //
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 1, 16.1 tāmasasyāntare devāḥ surūpā harayastathā /
ViPur, 3, 1, 18.2 pīvaraścarṣayo hyete sapta tatrāpi cāntare //
ViPur, 3, 1, 20.2 manurvibhuśca tatrendro devāṃścaivāntare śṛṇu //
ViPur, 3, 1, 22.3 ete saptarṣayo vipra tatrāsanraivate 'ntare //
ViPur, 3, 1, 30.2 manuḥ saṃvartate dhīmānsāmprataṃ saptame 'ntare //
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
ViPur, 3, 1, 36.2 ākūtyāṃ mānaso deva utpannaḥ prathame 'ntare //
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 39.1 tāmasasyāntare caiva samprāpte punareva hi /
ViPur, 3, 1, 40.1 raivate 'pyantare devaḥ saṃbhūtyāṃ mānaso 'bhavat /
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
ViPur, 3, 3, 9.2 vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ //
ViPur, 3, 4, 2.1 tato 'tra matsuto vyāso 'ṣṭāviṃśatitame 'ntare /
ViPur, 4, 4, 16.1 atrāntare ca sagaro hayamedham ārabhata //
ViPur, 4, 7, 39.1 teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyany abhavan //
ViPur, 4, 13, 151.1 balasatyāvalokanāt kṛṣṇo 'py ātmānaṃ gocakrāntarāvasthitam iva mene //
ViPur, 5, 6, 47.1 parṇaśayyāsu saṃsuptau kvacinnidrāntaraiṣiṇau /
ViPur, 5, 9, 11.1 tayośchidrāntaraprepsuraviṣahyamamanyata /
ViPur, 5, 13, 24.2 anyadeśaṃ gate kṛṣṇe cerurvṛndāvanāntaram //
ViPur, 5, 27, 24.2 etasmin antare prāptaḥ saha kṛṣṇena nāradaḥ /
ViPur, 5, 33, 4.3 bhagnaṃ ca dhvajamālokya hṛṣṭo harṣāntaraṃ yayau //
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /