Occurrences

Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Viṣṇupurāṇa
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
Mahābhārata
MBh, 7, 154, 57.2 ūrdhvaṃ yayau dīpyamānā niśāyāṃ nakṣatrāṇām antarāṇyāviśantī //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 139.1 atha dvādaśavarṣāni bhrāntvā dvīpāntarāṇi saḥ /
Daśakumāracarita
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Kumārasaṃbhava
KumSaṃ, 1, 25.2 pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi //
KumSaṃ, 7, 70.2 krāntāni pūrvaṃ kamalāsanena kakṣyāntarāṇy adripater viveśa //
Viṣṇupurāṇa
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
Garuḍapurāṇa
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /