Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 4, 8.2 yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ //
Su, Sū., 4, 8.2 yaḥ karma kurute vaidyaḥ sa vaidyo 'nye tu taskarāḥ //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 10.2 asaṃmohaś ca vaidyasya śastrakarmaṇi śasyate //
Su, Sū., 8, 20.1 prayogajñasya vaidyasya siddhirbhavati nityaśaḥ /
Su, Sū., 10, 3.1 adhigatatantreṇopāsitatantrārthena dṛṣṭakarmaṇā kṛtayogyena śāstraṃ nigadatā rājānujñātena nīcanakharomṇā śucinā śuklavastraparihitena chattravatā daṇḍahastena sopānatkenānuddhataveśena sumanasā kalyāṇābhivyāhāreṇākuhakena bandhubhūtena bhūtānāṃ susahāyavatā vaidyena viśikhānupraveṣṭavyā //
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Su, Sū., 14, 42.1 kalpair etaistribhir vaidyaḥ prayateta yathāvidhi /
Su, Sū., 18, 39.2 yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //
Su, Sū., 19, 35.3 vraṇī vaidyavaśe tiṣṭhan śīghraṃ vraṇamapohati //
Su, Sū., 25, 32.2 jijīviṣurdūrata eva vaidyaṃ vivarjayedugraviṣāhitulyam //
Su, Sū., 25, 43.2 apyetānabhiśaṅketa vaidye viśvāsameti ca //
Su, Sū., 27, 25.2 matyā nipuṇayā vaidyo yantrayogaiś ca nirharet //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 29, 7.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 15.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.1 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ /
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Sū., 29, 19.2 vaidyaṃ ya upasarpanti dūtāste cāpi garhitāḥ //
Su, Sū., 29, 20.2 garhitāḥ pittarogeṣu dūtā vaidyamupāgatāḥ //
Su, Sū., 29, 22.2 praśasto jalarodheṣu dūtavaidyasamāgamaḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 45.2 daurmanasyaṃ ca vaidyasya yātrāyāṃ na praśasyate //
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Sū., 29, 50.2 vaidyaṃ sambhāṣamāṇo 'ṅgaṃ kuḍyamāstaraṇāni vā //
Su, Sū., 29, 51.2 hastaṃ cākṛṣya vaidyasya nyasecchirasi corasi //
Su, Sū., 29, 52.1 yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ /
Su, Sū., 29, 52.2 na sa sidhyati vaidyo vā gṛhe yasya na pūjyate //
Su, Sū., 29, 53.1 bhavane pūjyate vāpi yasya vaidyaḥ sa sidhyati /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 7.2 rakṣetāṃ nṛpatiṃ nityaṃ yattau vaidyapurohitau //
Su, Sū., 34, 11.2 cintayennṛpatiṃ vaidyaḥ śreyāṃsīcchan vicakṣaṇaḥ //
Su, Sū., 34, 14.2 vaidyo dhvaja ivābhāti nṛpatadvidyapūjitaḥ //
Su, Sū., 34, 15.1 vaidyo vyādhyupasṛṣṭaś ca bheṣajaṃ paricārakaḥ /
Su, Sū., 34, 17.1 vaidyahīnāstrayaḥ pādā guṇavanto 'pyapārthakāḥ /
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Su, Sū., 34, 21.2 āstiko vaidyavākyastho vyādhitaḥ pāda ucyate //
Su, Sū., 34, 24.2 vaidyavākyakṛdaśrāntaḥ pādaḥ paricaraḥ smṛtaḥ //
Su, Sū., 35, 36.2 yasmāt sthiratvavyāyāmair balaṃ vaidyaḥ pratarkayet //
Su, Sū., 46, 378.2 evamādīni cānyāni kriyante vaidyavākyataḥ //
Su, Sū., 46, 461.1 paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /
Su, Nid., 11, 28.2 kṣīṇaṃ ca vaidyo galagaṇḍinaṃ tu bhinnasvaraṃ caiva vivarjayettu //
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Śār., 4, 77.2 jñātvā saṃsargajā vaidyaḥ prakṛtīrabhinirdiśet //
Su, Śār., 6, 34.1 jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi /
Su, Śār., 6, 38.2 hate vaikalyajanane kevalaṃ vaidyanaipuṇāt //
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Cik., 1, 48.2 kāryaṃ yathoktaṃ vaidyena śoṇitāsthāpanaṃ bhavet //
Su, Cik., 1, 63.2 tatra kāryaṃ yathoddiṣṭair dravyair vaidyena jānatā //
Su, Cik., 1, 118.2 dattauṣadheṣu dātavyaṃ patraṃ vaidyena jānatā //
Su, Cik., 1, 126.2 vraṇeṣu teṣu kartavyaṃ nasyaṃ vaidyena jānatā //
Su, Cik., 2, 7.1 doṣajā vā svayaṃ bhinnā na tu vaidyanimittajāḥ /
Su, Cik., 2, 80.2 sadyovraṇeṣu deyāni tāni vaidyena jānatā //
Su, Cik., 2, 81.1 sadyaḥkṣatavraṇaṃ vaidyaḥ saśūlaṃ pariṣecayet /
Su, Cik., 3, 20.1 utpiṣṭamatha viśliṣṭaṃ sandhiṃ vaidyo na ghaṭṭayet /
Su, Cik., 5, 14.3 vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Cik., 7, 28.1 kuśalasyāpi vaidyasya yataḥ siddhirihādhruvā /
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 11, 13.2 adhano vaidyasaṃdeśād evaṃ kurvannatandritaḥ /
Su, Cik., 14, 16.2 dahet sirāṃ śareṇāśu plīhno vaidyaḥ praśāntaye //
Su, Cik., 15, 14.2 tatrānalpamatirvaidyo varteta vidhipūrvakam //
Su, Cik., 17, 32.1 kṣārāktaṃ matimān vaidyo yāvanna chidyate gatiḥ /
Su, Cik., 17, 32.2 bhagandare 'pyeṣa vidhiḥ kāryo vaidyena jānatā //
Su, Cik., 18, 4.2 apehivātādaśamūlasiddhaṃ vaidyaścatuḥsnehamatho dvayaṃ vā //
Su, Cik., 18, 25.2 vidārya matsyāṇḍanibhāni vaidyo niṣkṛṣya jālānyanalaṃ vidadhyāt //
Su, Cik., 18, 50.2 pākakramo vāpi sadā vidheyo vaidyena pākaṃ gatayoḥ kathaṃcit //
Su, Cik., 22, 52.1 tasmād vaidyaḥ prayatnena dṛṣṭakarmā viśāradaḥ /
Su, Cik., 22, 64.1 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām /
Su, Cik., 22, 81.2 teṣāṃ cāpi kriyāṃ vaidyaḥ pratyākhyāya samācaret //
Su, Cik., 24, 98.1 nāvākśirāḥ śayīta na bhinnapātre bhuñjīta na vinā pātreṇa nāñjalipuṭenāpaḥ pibet kāle hitamitasnigdhamadhuraprāyamāhāraṃ vaidyapratyavekṣitamaśnīyāt grāmagaṇagaṇikāpaṇikaśatrusatraśaṭhapatitabhojanāni pariharet śeṣāṇy api cāniṣṭarūparasagandhasparśaśabdamānasāni anyānyevaṃguṇāny api saṃbhramadattāni makṣikāvālopahatāni nāprakṣālitapādo bhuñjīta na mūtroccārapīḍito na sandhyayor nānupāśrito nātītakālaṃ hīnam atimātraṃ ceti //
Su, Cik., 25, 42.1 rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca /
Su, Cik., 34, 3.1 vaidyāturanimittaṃ vamanaṃ virecanaṃ ca pañcadaśadhā vyāpadyate /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 35, 32.5 ayogastūbhayoḥ ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇam aṅgapragraho 'tiyogo jīvādānamiti nava vyāpado vaidyanimittā bhavanti //
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Ka., 1, 6.2 tasmād vaidyena satataṃ viṣādrakṣyo narādhipaḥ //
Su, Ka., 1, 11.2 mahānase prayuñjīta vaidyaṃ tadvidyapūjitam //
Su, Ka., 1, 14.1 tatrādhyakṣaṃ niyuñjīta prāyo vaidyaguṇānvitam /
Su, Ka., 1, 17.1 tasmānmahānase vaidyaḥ pramādarahito bhavet /
Su, Ka., 1, 18.1 bhaveyurvaidyavaśagā ye cāpyanye 'tra kecana /
Su, Ka., 3, 43.1 daṃṣṭrānipātāḥ sakalāśca yasya taṃ cāpi vaidyaḥ parivarjayettu /
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Utt., 30, 3.1 śakunyabhiparītasya kāryo vaidyena jānatā /
Su, Utt., 39, 168.2 sarvajvareṣu deyāni yāni vaidyena jānatā //
Su, Utt., 40, 15.1 śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ /
Su, Utt., 41, 58.2 vaidyān dvijātīṃstridaśān gurūṃśca vācaśca puṇyāḥ śṛṇuyād dvijebhyaḥ //
Su, Utt., 48, 25.1 drākṣāpragāḍhaṃ ca hitāya vaidyastṛṣṇārditebhyo vitarennarebhyaḥ /
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Su, Utt., 60, 28.2 teṣāṃ śāntyarthamanvicchan vaidyastu susamāhitaḥ //
Su, Utt., 60, 55.2 vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ //