Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 32, 25.2 prādād anantāya tadā vainateyaṃ pitāmahaḥ /
MBh, 3, 266, 46.2 pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam //
MBh, 7, 10, 22.1 vainateyaṃ samāruhya trāsayitvāmarāvatīm /
MBh, 8, 27, 40.1 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam /
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
Rāmāyaṇa
Rām, Ki, 66, 11.2 vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ //
Rām, Yu, 40, 36.1 tato muhūrtād garuḍaṃ vainateyaṃ mahābalam /
Matsyapurāṇa
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
Garuḍapurāṇa
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 186, 3.1 tatastuṣṭo mahādevo vainateyaṃ manojavam /