Occurrences

Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Ānandakanda
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī

Ṛgveda
ṚV, 2, 41, 8.1 na yat paro nāntara ādadharṣad vṛṣaṇvasū /
Mahābhārata
MBh, 1, 99, 3.23 jānīṣe yat tadā vṛttaṃ śulkahetostvadantare /
MBh, 12, 112, 21.1 sadṛśaṃ mṛgarājaitat tava vākyaṃ madantare /
MBh, 12, 112, 26.2 te tvāṃ vibhedayiṣyanti duḥkhaśīlā madantare //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 28.1 antare ca rumaṇvantam āha keyaṃ pramāditā /
BKŚS, 12, 39.1 atrāntare kathitavān ākhyānaṃ marubhūtikaḥ /
BKŚS, 20, 396.1 vetasvannaḍvalopāntam antare palvalaṃ mahat /
Kūrmapurāṇa
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
Liṅgapurāṇa
LiPur, 2, 6, 77.1 duḥsahastāmuvācedaṃ taḍāgāśramamantare /
Bhāratamañjarī
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
Kathāsaritsāgara
KSS, 5, 1, 103.1 rajanyām advitīyaśca sa tasthau maṭhikāntare /
Rasaratnasamuccaya
RRS, 5, 64.2 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare //
RRS, 5, 111.2 tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //
RRS, 8, 28.1 aṅguṣṭhatarjanīghṛṣṭaṃ yat tad rekhāntare viśet /
Rasaratnākara
RRĀ, R.kh., 2, 23.2 taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //
RRĀ, V.kh., 12, 3.1 palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /
RRĀ, V.kh., 15, 84.0 jārayetpūrvayogena kācakūpyantare'pi vā //
RRĀ, V.kh., 17, 33.2 tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /
Rasādhyāya
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 310.2 tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //
RAdhy, 1, 355.2 gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet //
RAdhy, 1, 427.1 śuddhasūtasya gadyāṇān vajramūṣāntare daśa /
Ānandakanda
ĀK, 1, 25, 28.2 aṅguṣṭhatarjanīghṛṣṭaṃ yattadrekhāntare viśet //
ĀK, 2, 4, 38.1 tamarkaṃ ḍhālayetpūrvaṃ nirguṇḍīsalilāntare /
ĀK, 2, 4, 58.1 yantrādhyāyavinirdiṣṭagarbhayantrodarāntare /
ĀK, 2, 5, 69.1 uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset /
Haribhaktivilāsa
HBhVil, 1, 225.1 tatraivāntare /
Rasakāmadhenu
RKDh, 1, 1, 134.2 tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu //
RKDh, 1, 1, 157.1 ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //
RRSBoṬ zu RRS, 8, 28.2, 2.0 tadrekhāntare tayoḥ tarjanyaṅguṣṭhayoḥ rekhāntare rekhāvakāśe aṅguṣṭhatarjanībhyāṃ gharṣaṇe kṛte yatra lauhe tayoraṅgulyoḥ rekhāsamūhaḥ aṅkito bhavedityarthaḥ //