Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 1, 8, 9.0 atha pūrvārdhyam upadadhāti dhartram asi antarikṣaṃ dṛṃha prāṇaṃ dṛṃhāpānaṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 3, 16.0 dhruvakṣid asi antarikṣaṃ dṛṃheti dakṣiṇam //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 4, 41.0 athottareṇāgniṣṭhām aśriṃ madhyame guṇe svarum avagūhati antarikṣasya tvā sānāv avagūhāmīti //
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 9, 24.0 so 'rdharce yājyāyai vasāhomaṃ juhoti ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibata antarikṣasya havir asi svāhā tvāntarikṣāya svāheti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 18, 17, 1.1 yā divyā āpaḥ payasā saṃbabhūvur yā antarikṣa uta pārthivīr yāḥ /