Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 6, 4.0 udarād antarikṣaṃ mūrdhno divam //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 18, 1.0 tasya dvitīyayā svaramātrayāntarikṣaṃ vāyuṃ yajurvedaṃ bhuva iti vyāhṛtiṃ traiṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ pratīcīṃ diśaṃ grīṣmam ṛtuṃ prāṇam adhyātmaṃ nāsike gandhaghrāṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 29, 10.0 antarikṣaṃ sthānam //
GB, 1, 1, 33, 7.0 vāyur eva savitāntarikṣaṃ sāvitrī //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra vā antarikṣaṃ tad vāyur iti //
GB, 1, 1, 35, 2.0 antarikṣeṇa yajuḥ samadadhāt //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
GB, 1, 2, 9, 9.0 tasya pṛthivy antarikṣaṃ dyaur āpa oṣadhivanaspataya imāni bhūtāni pādāḥ //
GB, 1, 2, 9, 22.0 yad adhvaryur yajuṣā karoty antarikṣaṃ tenāpyāyayati //
GB, 1, 2, 9, 24.0 tad apy etad ṛcoktam antarikṣe pathibhir hrīyamāṇo na niviśate katamac ca nāhaḥ apāṃ yoniḥ prathamajā ṛtasya kva svij jātaḥ kuta ābabhūveti //
GB, 1, 2, 16, 2.0 catvāro vā ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 24, 11.2 antarikṣaṃ vai yajuṣām āyatanam //
GB, 1, 3, 14, 11.0 vāyau tṛpte 'ntarikṣaṃ tṛpyati //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 3, 14, 12.0 antarikṣe tṛpte yāny antarikṣe bhūtāny anvāyattāni tāni tṛpyanti //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 2.0 pṛthivy eva bhargo 'ntarikṣa eva maho dyaur eva yaśo 'pa eva sarvam //
GB, 1, 5, 17, 1.0 sa yad āha mayi maha ity antarikṣam evaitallokānām āha vāyuṃ devānāṃ rudrān devān devagaṇānāṃ traiṣṭubhaṃ chandasāṃ pratīcīṃ diśāṃ grīṣmam ṛtūnāṃ pañcadaśaṃ stomānāṃ yajurvedaṃ vedānām ādhvaryavaṃ hotrakāṇāṃ prāṇam indriyāṇām //
GB, 1, 5, 24, 9.2 sam antarikṣaṃ yajuṣā stuvanto vāyuṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 25, 6.1 ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ /
GB, 1, 5, 25, 11.1 ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ /
GB, 1, 5, 25, 13.1 ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam /
GB, 2, 2, 4, 17.0 antarikṣadevatyo hi soma āpyāyitaḥ //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 6.0 ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyāḥ //
GB, 2, 2, 7, 10.0 ekayāmuṣmāllokād ekayāntarikṣād ekayā pṛthivyāḥ //
GB, 2, 2, 7, 15.0 dvābhyām amuṣmāllokād dvābhyām antarikṣād dvābhyāṃ pṛthivyāḥ //
GB, 2, 2, 7, 19.0 catasṛbhir amuṣmāllokāccatasṛbhir antarikṣāccatasṛbhiḥ pṛthivyāḥ //
GB, 2, 3, 2, 12.0 dyaur antarikṣe pratiṣṭhitā //
GB, 2, 3, 2, 13.0 antarikṣaṃ pṛthivyām //
GB, 2, 3, 17, 13.0 antarikṣaṃ tena //
GB, 2, 4, 4, 15.0 antarikṣaloko mādhyaṃdinaṃ savanam //
GB, 2, 5, 13, 5.0 vy antarikṣam atirad iti brāhmaṇācchaṃsinaḥ //