Occurrences

Chāndogyopaniṣad
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Suśrutasaṃhitā
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 4, 10, 3.1 sa ha vyādhinā anaśituṃ dadhre /
Aṣṭasāhasrikā
ASāh, 4, 1.48 sāṃnipātikenāpi vyādhinā duḥkhitasya śarīre sthāpyeta tasya tam api sāṃnipātikaṃ vyādhiṃ nigṛhṇīyāt na vivardhayet upaśamayet /
Carakasaṃhitā
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Mahābhārata
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 147, 7.2 nāsti śaktir mamotthātuṃ vyādhinā kleśito hyaham /
MBh, 12, 105, 6.1 vyādhinā cābhipannasya mānasenetareṇa vā /
MBh, 12, 236, 22.1 jarayā ca paridyūno vyādhinā ca prapīḍitaḥ /
Rāmāyaṇa
Rām, Bā, 41, 9.2 vyādhinā naraśārdūla kāladharmam upeyivān //
Rām, Ay, 66, 23.1 amba kenātyagād rājā vyādhinā mayy anāgate /
Divyāvadāna
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Suśrutasaṃhitā
Su, Nid., 9, 35.2 tataḥ sa vyādhinā tena jvalaneneva dahyate //
Garuḍapurāṇa
GarPur, 1, 109, 17.1 kasya doṣaḥ kule nāsti vyādhinā ko pīḍitaḥ /
Tantrāloka
TĀ, 16, 182.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
TĀ, 19, 8.1 dṛṣṭvā śiṣyaṃ jarāgrastaṃ vyādhinā paripīḍitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 27.1 vyādhinā paribhūtastu ghoreṇa prāṇahāriṇā /
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 20.2 vyādhinā nābhibhūtaḥ syāt kṣayarogeṇa vā yutaḥ //