Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6230
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
proktā gṛhasthavṛttiste vihitā yā manīṣiṇām / (1.2) Par.?
tadanantaram uktaṃ yat tannibodha yudhiṣṭhira // (1.3) Par.?
kramaśastvavadhūyaināṃ tṛtīyāṃ vṛttim uttamām / (2.1) Par.?
saṃyogavratakhinnānāṃ vānaprasthāśramaukasām // (2.2) Par.?
śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām / (3.1) Par.?
prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām // (3.2) Par.?
vyāsa uvāca / (4.1) Par.?
gṛhasthastu yadā paśyed valīpalitam ātmanaḥ / (4.2) Par.?
apatyasyaiva cāpatyaṃ vanam eva tadāśrayet // (4.3) Par.?
tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset / (5.1) Par.?
tān evāgnīn paricared yajamāno divaukasaḥ // (5.2) Par.?
niyato niyatāhāraḥ ṣaṣṭhabhakto 'pramādavān / (6.1) Par.?
tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ // (6.2) Par.?
akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca / (7.1) Par.?
havīṃṣi samprayaccheta makheṣvatrāpi pañcasu // (7.2) Par.?
vānaprasthāśrame 'pyetāścatasro vṛttayaḥ smṛtāḥ / (8.1) Par.?
sadyaḥprakṣālakāḥ kecit kecinmāsikasaṃcayāḥ // (8.2) Par.?
vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam / (9.1) Par.?
kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye // (9.2) Par.?
abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ / (10.1) Par.?
grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ // (10.2) Par.?
bhūmau viparivartante tiṣṭhed vā prapadair api / (11.1) Par.?
sthānāsanair vartayanti savaneṣvabhiṣiñcate // (11.2) Par.?
dantolūkhalinaḥ kecid aśmakuṭṭāstathāpare / (12.1) Par.?
śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt // (12.2) Par.?
kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam / (13.1) Par.?
mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ // (13.2) Par.?
vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ / (14.1) Par.?
etāścānyāśca vividhā dīkṣāsteṣāṃ manīṣiṇām // (14.2) Par.?
caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ / (15.1) Par.?
vānaprastho gṛhasthaśca tato 'nyaḥ sampravartate // (15.2) Par.?
asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ / (16.1) Par.?
agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ // (16.2) Par.?
sāṃkṛtiḥ sudivā taṇḍir yavānno 'tha kṛtaśramaḥ / (17.1) Par.?
ahovīryastathā kāvyastāṇḍyo medhātithir budhaḥ // (17.2) Par.?
śalo vākaśca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ / (18.1) Par.?
evaṃdharmasu vidvāṃsastataḥ svargam upāgaman // (18.2) Par.?
tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ / (19.1) Par.?
ṛṣīṇām ugratapasāṃ dharmanaipuṇadarśinām // (19.2) Par.?
avācyāparimeyāśca brāhmaṇā vanam āśritāḥ / (20.1) Par.?
vaikhānasā vālakhilyāḥ sikatāśca tathāpare // (20.2) Par.?
karmabhiste nirānandā dharmanityā jitendriyāḥ / (21.1) Par.?
gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ / (21.2) Par.?
anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ // (21.3) Par.?
jarayā ca paridyūno vyādhinā ca prapīḍitaḥ / (22.1) Par.?
caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet / (22.2) Par.?
sadyaskārāṃ nirūpyeṣṭiṃ sarvavedasadakṣiṇām // (22.3) Par.?
ātmayājī so ''tmaratir ātmakrīḍātmasaṃśrayaḥ / (23.1) Par.?
ātmanyagnīn samāropya tyaktvā sarvaparigrahān // (23.2) Par.?
sadyaskārāṃśca yajed yajñān iṣṭīścaiveha sarvadā / (24.1) Par.?
sadaiva yājināṃ yajñād ātmanījyā nivartate // (24.2) Par.?
trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt / (25.1) Par.?
prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan // (25.2) Par.?
keśalomanakhān vāpya vānaprastho munistataḥ / (26.1) Par.?
āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ // (26.2) Par.?
abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ / (27.1) Par.?
lokāstejomayāstasya pretya cānantyam aśnute // (27.2) Par.?
suśīlavṛtto vyapanītakalmaṣo na ceha nāmutra ca kartum īhate / (28.1) Par.?
aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ // (28.2) Par.?
yameṣu caivātmagateṣu na vyathet svaśāstrasūtrāhutimantravikramaḥ / (29.1) Par.?
bhaved yatheṣṭā gatir ātmayājino na saṃśayo dharmapare jitendriye // (29.2) Par.?
tataḥ paraṃ śreṣṭham atīva sadguṇair adhiṣṭhitaṃ trīn adhivṛttam uttamam / (30.1) Par.?
caturtham uktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam // (30.2) Par.?
Duration=0.22838592529297 secs.