Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.2 etameva mayā praśnaṃ purā pṛṣṭo manuḥ svayam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.2 tasyāś cakre tato nāma svayameva pinākadhṛk //
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //
SkPur (Rkh), Revākhaṇḍa, 14, 30.1 tasmāt tvaṃ svayamevedaṃ jagatsaṃhara śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 19, 43.2 daṃṣṭraikayā viṣṇuratulyasāhasaḥ samuddadhāra svayameva devaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 77.1 papraccha kuśalaṃ cāpi muniṃ bāṇāsuraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 26, 144.1 kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 111.2 svayaṃ mūrtirmaheśān umāvṛṣabhasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 1.3 tatra devaśilā ramyā svayaṃ devair vinirmitā //
SkPur (Rkh), Revākhaṇḍa, 47, 6.2 kenāpamānitāḥ sarve śīghraṃ me kathyatāṃ svayam //
SkPur (Rkh), Revākhaṇḍa, 49, 13.2 tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 14.2 tasya yāmye diśo bhāge svayaṃ devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 7.1 tatra sthāne mahāpuṇyā devairutpāditā svayam /
SkPur (Rkh), Revākhaṇḍa, 56, 10.2 tatra devaśilā puṇyā svayaṃ devena nirmitā //
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 57.2 pādaśaucaṃ svayaṃ kṛtvā svayaṃ bhojayate dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 89.1 tasyāstu vacanaṃ śrutvā rājñī tatra svayaṃ gatā /
SkPur (Rkh), Revākhaṇḍa, 56, 104.1 uttamaṃ puṣpamāraṇyaṃ gṛhītaṃ svayameva ca /
SkPur (Rkh), Revākhaṇḍa, 74, 6.1 tīrthānāṃ paramaṃ tīrthaṃ svayaṃ rudreṇa bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 75, 2.1 śaṅkhacūḍaḥ svayaṃ tatra saṃsthitaḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 76, 20.1 viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 23.1 sa yāti rudrasāṃnidhyam iti rudraḥ svayaṃ jagau /
SkPur (Rkh), Revākhaṇḍa, 84, 17.1 kapitīrthaṃ tato jātaṃ tasthau tatra svayaṃ haraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 4.3 guhyādguhyataraṃ tīrthaṃ nirmitaṃ cakriṇā svayam //
SkPur (Rkh), Revākhaṇḍa, 90, 6.2 yajñabhāgān svayaṃ bhuṅkte ahaṃ viṣṇurna saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 85.3 pratyakṣo narmadātīre svayameva bhaviṣyasi /
SkPur (Rkh), Revākhaṇḍa, 103, 50.2 yadi rudraśca viṣṇuśca svayaṃ sākṣātpitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 53.2 prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 55.2 yo 'sau sarvajagadvyāpī svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 92.2 ādyaḥ putro 'nasūyāyāḥ svayaṃ sākṣātpitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 107.2 jagadvyāpī jagannāthaḥ svayaṃ sākṣājjanārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 127.2 tena putra iti proktaḥ svayameva svayambhuvā //
SkPur (Rkh), Revākhaṇḍa, 127, 2.1 tatra tīrthe tu yaḥ kanyāṃ dadyāt svayamalaṃkṛtām /
SkPur (Rkh), Revākhaṇḍa, 142, 45.1 tato viṣṇuḥ svayaṃ kruddhaścakraṃ gṛhya sudarśanam /
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 146, 21.1 hṛdayeśaḥ svayaṃ viṣṇur japeddevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 149, 13.1 svayaṃ vinuddhaḥ satatamunmiṣannimiṣaṃstathā /
SkPur (Rkh), Revākhaṇḍa, 153, 2.2 tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 154, 1.3 vikhyātaṃ sarvalokeṣu svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 156, 3.2 kailāsādumayā sārddhaṃ svayamāyāti śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 94.2 paścāt saṃbhojayed viprān svayaṃ caiva vimatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 4.1 anivartikā gatistasya provāceti śivaḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 25.2 svayameva kṛtaṃ karma svayamevopabhujyate /
SkPur (Rkh), Revākhaṇḍa, 171, 27.2 na kasya karmaṇāṃ lepaḥ svayamevopabhujyate //
SkPur (Rkh), Revākhaṇḍa, 176, 16.2 atraiva sthīyatāṃ śambho tathaiva bhāskaraḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 180, 14.1 śrutvā tāṃ madhurāṃ vāṇīṃ svayaṃ devena nirmitām /
SkPur (Rkh), Revākhaṇḍa, 182, 62.2 na paśyāmi tvidaṃ kṣetram iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 182, 63.2 sa yāti paramaṃ lokam iti rudraḥ svayaṃ jagau //
SkPur (Rkh), Revākhaṇḍa, 183, 2.2 katham atra suraśreṣṭha kedārākhyaḥ sthitaḥ svayam /
SkPur (Rkh), Revākhaṇḍa, 183, 12.2 pāvayiṣyati tatkṣetramekādaśaḥ svayaṃ vibhuḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 16.1 vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām /
SkPur (Rkh), Revākhaṇḍa, 188, 2.2 svayaṃ tiṣṭhati lokātmā sarveṣāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 188, 3.2 siddhikṣetraṃ bhṛgukṣetraṃ jñātvā revātaṭe svayam //
SkPur (Rkh), Revākhaṇḍa, 190, 22.2 haviḥśeṣaṃ svayaṃ prāśya candrahāsyeśamīkṣayet //
SkPur (Rkh), Revākhaṇḍa, 198, 1.3 śūlatīrthamiti khyātaṃ svayaṃ devena nirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 209, 12.2 dvijarūpadharo bhūtvā tasyāśramamagātsvayam //
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 158.1 sa svayaṃ bubhuje paścāt parivārasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 13.2 tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, 227, 5.1 narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /
SkPur (Rkh), Revākhaṇḍa, 228, 15.1 ityādyarthe naraḥ snātvā svayamaṣṭāṃśamāpnuyāt /