Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 55.2 viṣṇur brahmasvarūpeṇa svayam eva vyavasthitaḥ //
ViPur, 1, 2, 60.1 juṣan rajoguṇaṃ tatra svayaṃ viśveśvaro hariḥ /
ViPur, 1, 2, 66.2 upasaṃharate cānte saṃhartā ca svayaṃ prabhuḥ //
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 27.1 gaurī lakṣmīr mahābhāgā keśavo varuṇaḥ svayam /
ViPur, 1, 9, 47.1 kāryakāryasya yat kāryaṃ tatkāryasyāpi yaḥ svayam /
ViPur, 1, 9, 86.1 kṣīrodamadhye bhagavān kūrmarūpī svayaṃ hariḥ /
ViPur, 1, 9, 96.1 tato dhanvantarir devaḥ śvetāmbaradharaḥ svayam /
ViPur, 1, 15, 39.1 vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā /
ViPur, 1, 17, 3.1 indratvam akarod daityaḥ sa cāsīt savitā svayam /
ViPur, 1, 17, 4.1 dhanānām adhipaḥ so 'bhūt sa evāsīt svayaṃ yamaḥ /
ViPur, 1, 17, 4.2 yajñabhāgān aśeṣāṃs tu sa svayaṃ bubhuje 'suraḥ //
ViPur, 1, 17, 22.3 yato yaś ca svayaṃ viśvaṃ sa viṣṇuḥ parameśvaraḥ //
ViPur, 1, 21, 29.1 putratve kalpayāmāsa svayam eva pitāmahaḥ /
ViPur, 1, 22, 79.2 ādhāraḥ sarvavidyānāṃ svayam eva hariḥ sthitaḥ //
ViPur, 2, 4, 92.1 bhojanaṃ puṣkaradvīpe tatra svayam upasthitam /
ViPur, 2, 5, 18.2 upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā //
ViPur, 2, 8, 104.1 yasmin pratiṣṭhito bhāsvān meḍhībhūtaḥ svayaṃ dhruvaḥ /
ViPur, 2, 9, 4.2 nārāyaṇo 'yanaṃ dhāmnāṃ tasyādhāraḥ svayaṃ hṛdi //
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 3, 2, 3.2 bhartuḥ śuśrūṣaṇe 'raṇyaṃ svayaṃ ca tapase yayau //
ViPur, 3, 3, 11.1 dvāpare prathame vyastāḥ svayaṃ vedāḥ svayaṃbhuvā /
ViPur, 3, 10, 16.1 varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam /
ViPur, 3, 11, 115.2 kṣutkṣāmāmatibhuktāṃ vā svayaṃ caibhirguṇairyutaḥ //
ViPur, 3, 18, 86.1 sasnau svayaṃ ca tanvaṅgī smārayāmāsa cāpi tam /
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 4, 9, 16.1 apradānena ca vijityendram atibalinaḥ svayam indratvaṃ cakruḥ //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 5, 21, 8.2 tāḥ samāśvāsayāmāsa svayamasrāvilekṣaṇaḥ //
ViPur, 5, 23, 15.2 āsanne kālayavane mathurāṃ ca svayaṃ yayau //
ViPur, 5, 29, 12.2 yadatra pratikartavyaṃ tatsvayaṃ parimṛśyatām //
ViPur, 5, 29, 35.1 āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /