Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tau samutpannavijñānau bhagavatkarmadarśanāt / (1.2) Par.?
devakīvasudevau tu dṛṣṭvā māyāṃ punarhariḥ / (1.3) Par.?
mohāya yaducakrasya vitatāna sa vaiṣṇavīm // (1.4) Par.?
uvāca cāmba bhostāta cirādutkaṇṭhitena me / (2.1) Par.?
bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca // (2.2) Par.?
kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam / (3.1) Par.?
tatkhaṇḍamāyuṣo vyarthaṃ sādhūnāmupajāyate // (3.2) Par.?
gurudevadvijātīnāṃ mātāpitrośca pūjanam / (4.1) Par.?
kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate // (4.2) Par.?
tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ / (5.1) Par.?
kaṃsapratāpavīryābhyāmāvayoḥ paravaśyayoḥ // (5.2) Par.?
parāśara uvāca / (6.1) Par.?
ityuktvātha praṇamyobhau yaduvṛddhānanukramāt / (6.2) Par.?
yathāvadabhipūjyātha cakratuḥ pauramānanam // (6.3) Par.?
kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi / (7.1) Par.?
vilepurmātaraścāsya duḥkhaśokapariplutāḥ // (7.2) Par.?
bahuprakāramatyarthaṃ paścāttāpāturo hariḥ / (8.1) Par.?
tāḥ samāśvāsayāmāsa svayamasrāvilekṣaṇaḥ // (8.2) Par.?
ugrasenaṃ tato bandhānmumoca madhusūdanaḥ / (9.1) Par.?
abhyaṣiñcattathaivainaṃ nijarājye hatātmajam // (9.2) Par.?
rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ / (10.1) Par.?
cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // (10.2) Par.?
kṛtaurdhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ / (11.1) Par.?
uvācājñāpaya vibho yatkāryam aviśaṅkitaḥ // (11.2) Par.?
yayātiśāpādvaṃśo 'yam arājyārho 'pi sāmpratam / (12.1) Par.?
mayi bhṛtye sthite devānājñāpayatu kiṃ nṛpaiḥ // (12.2) Par.?
parāśara uvāca / (13.1) Par.?
ityuktvā so 'smaradvāyumājagāma ca tatkṣaṇāt / (13.2) Par.?
uvāca cainaṃ bhagavānkeśavaḥ kāryamānuṣaḥ // (13.3) Par.?
gacchendraṃ brūhi vāyo tvamalaṃ garveṇa vāsava / (14.1) Par.?
dīyatāmugrasenāya sudharmā bhavatā sabhā // (14.2) Par.?
kṛṣṇo bravīti rājārhametadratnamanuttamam / (15.1) Par.?
sudharmākhyā sabhā yuktamasyāṃ yadubhirāsitum // (15.2) Par.?
parāśara uvāca / (16.1) Par.?
ityuktaḥ pavano gatvā sarvamāha śacīpatim / (16.2) Par.?
dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // (16.3) Par.?
vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ / (17.1) Par.?
bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt // (17.2) Par.?
viditākhilavijñānau sarvajñānamayāvapi / (18.1) Par.?
śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // (18.2) Par.?
tataḥ sāṃdīpaniṃ kāśyamavantīpuravāsinam / (19.1) Par.?
astrārthaṃ jagmaturvīrau baladevajanārdanau // (19.2) Par.?
tasya śiṣyatvamabhyetya guruvṛttiparau hi tau / (20.1) Par.?
darśayāṃcakraturvīrāvācāramakhile jane // (20.2) Par.?
sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām / (21.1) Par.?
ahorātraiścatuḥṣaṣṭyā tadadbhutamabhūddvija // (21.2) Par.?
sāṃdīpanirasaṃbhāvyaṃ tayoḥ karmātimānuṣam / (22.1) Par.?
vicintya tau tadā mene prāptau candradivākarau // (22.2) Par.?
astragrāmamaśeṣaṃ ca proktamātramavāpya tau / (23.1) Par.?
ūcaturvriyatāṃ yā te dātavyā gurudakṣiṇā // (23.2) Par.?
so 'pyatīndriyamālokya tayoḥ karma mahāmatiḥ / (24.1) Par.?
ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // (24.2) Par.?
gṛhītāstrau tatastau tu sārghapātro mahodadhiḥ / (25.1) Par.?
uvāca na mayā putro hṛtaḥ sāṃdīpaneriti // (25.2) Par.?
daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam / (26.1) Par.?
jagrāha so 'sti salile mamaivāsurasūdana // (26.2) Par.?
parāśara uvāca / (27.1) Par.?
ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam / (27.2) Par.?
kṛṣṇo jagrāha tasyāsthiprabhavaṃ śaṅkhamuttamam // (27.3) Par.?
yasya nādena daityānāṃ balahānirajāyata / (28.1) Par.?
devānāṃ vavṛdhe tejo yātyadharmaśca saṃkṣayam // (28.2) Par.?
taṃ pāñcajanyamāpūrya gatvā yamapurīṃ hariḥ / (29.1) Par.?
baladevaśca balavāñjitvā vaivasvataṃ yamam // (29.2) Par.?
taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam / (30.1) Par.?
pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ // (30.2) Par.?
mathurāṃ ca punaḥ prāptāvugrasenena pālitām / (31.1) Par.?
prahṛṣṭapuruṣastrīkāvubhau rāmajanārdanau // (31.2) Par.?
Duration=0.19962501525879 secs.