Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 6, 15, 12.0 airayethām airayethām ity achāvāka ukthye 'bhyasyati sa hi tatrāntyo bhavati //
AB, 6, 15, 13.0 agniṣṭome hotātirātre ca sa hi tatrāntyo bhavati //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 12.0 dīrghatamaso 'rko 'ntyaḥ sāmarājaṃ vā //
Gautamadharmasūtra
GautDhS, 1, 4, 23.1 antyaḥ pāpiṣṭhaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 301, 13.0 yad ṛksame saha kuryāt patnī vāsya pramāyukā syād antyo vā mṛtyur yajamānaṃ hanyāt //
JB, 1, 301, 14.0 eṣa ha vā antyo mṛtyur yad ahaṃnaṃṣṭraḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 3, 31.0 svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvanaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
Vasiṣṭhadharmasūtra
VasDhS, 13, 46.1 pratyabhivādam āmantrite svaro 'ntyaḥ plavate sandhyakṣaram apragṛhyam āyāvabhāvaṃ cāpadyate yathā bho bhāv iti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
VārŚS, 2, 2, 4, 5.2 dhenuś cānaḍvāṃś cety uktvāyuryajñena kalpata itiprabhṛtinā svar mūrdhā svāhā vaiyaśanaḥ svāhā vyaśanāntyaḥ svāhāntyo bhauvanaḥ svāhā bhuvanasya pataye 'dhipataye svāheti svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma svāhety antena dhārā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 11.1 prakṛtyāntya ūrdhvam paśviḍāyāḥ //
Carakasaṃhitā
Ca, Sū., 26, 54.1 madhyo'mlaḥ kaṭukaś cāntyaḥ snigdhānāṃ madhuraḥ paraḥ /
Ca, Sū., 26, 54.2 madhyo'mlo lavaṇaścāntyo rasaḥ snehānnirucyate //
Manusmṛti
ManuS, 8, 66.2 na vṛddho na śiśur naiko nāntyo na vikalendriyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 2.1 antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ /
Suśrutasaṃhitā
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Sū., 38, 77.1 eṣāṃ vātaharāvādyāvantyaḥ pittavināśanaḥ /
Viṣṇupurāṇa
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
Yājñavalkyasmṛti
YāSmṛ, 2, 294.2 śūdras tathāntya eva syād antyasyāryāgame vadhaḥ //
Śatakatraya
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Bhāratamañjarī
BhāMañj, 13, 1154.2 antyo 'ntakṛcca bhūtānāṃ ghoro vāyuḥ parāvahaḥ //
Garuḍapurāṇa
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 57.1, 3.0 kaṭukaścāntya iti avara ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 57.1, 4.0 evaṃ lavaṇaścāntya iti avara ityarthaḥ //