Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Mānavagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 9.1 priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ /
AVŚ, 10, 3, 6.1 svapnaṃ suptvā yadi paśyāsi pāpaṃ mṛgaḥ sṛtiṃ yati dhāvād ajuṣṭām /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 19.0 tad yathāsminn ākāśe śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃlayāyaiva dhriyate evam evāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kaṃcana kāmaṃ kāmayate na kaṃcana svapnaṃ paśyati //
Chāndogyopaniṣad
ChU, 8, 6, 3.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānāti /
ChU, 8, 11, 1.1 tad yatraitat suptaḥ samastaḥ samprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca /
Gopathabrāhmaṇa
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 14.0 sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
Jaiminīyabrāhmaṇa
JB, 1, 98, 1.0 svapnaṃ tandrīṃ manyum aśanayām akṣakāmyāṃ strīkāmyām iti //
Kauśikasūtra
KauśS, 5, 10, 9.0 paro 'pehi yo na jīva iti svapnaṃ dṛṣṭvā mukhaṃ vimārṣṭi //
Mānavagṛhyasūtra
MānGS, 2, 14, 7.1 apaḥ svapnaṃ paśyati //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 22.0 svapnaṃ ca varjayet //
ĀpDhS, 2, 12, 16.0 svapnaṃ vā pāpakaṃ dṛṣṭvā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 5.1 svapnam amanojñaṃ dṛṣṭvādyā no deva savitar iti dvābhyām yacca goṣu duḥṣvapnyam iti pañcabhir ādityam upatiṣṭheta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 3, 19.0 yatraitat puruṣaḥ suptaḥ svapnaṃ na kaṃcana paśyati athāsmin prāṇa evaikadhā bhavati //
ŚāṅkhĀ, 6, 19, 18.0 tāsu tadā bhavati yadā suptaḥ svapnaṃ na kaṃcana paśyati //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
Carakasaṃhitā
Ca, Sū., 21, 49.2 tasmāddhitāhitaṃ svapnaṃ buddhvā svapyāt sukhaṃ budhaḥ //
Ca, Sū., 27, 81.1 dārḍhyaṃ bṛhattvamutsāhaṃ svapnaṃ ca janayatyapi /
Ca, Indr., 5, 43.2 bhāvikaṃ doṣajaṃ caiva svapnaṃ saptavidhaṃ viduḥ //
Ca, Indr., 5, 46.1 akalyāṇamapi svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ /
Ca, Cik., 1, 4, 32.2 samajāgaraṇasvapnaṃ nityaṃ kṣīraghṛtāśinam //
Lalitavistara
LalVis, 6, 1.3 māyādevī sukhaśayanaprasuptā imaṃ svapnamapaśyat //
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
Mahābhārata
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 3, 286, 17.3 tataḥ sūryāya japyānte karṇaḥ svapnaṃ nyavedayat //
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 6, BhaGī 18, 35.1 yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca /
MBh, 10, 4, 22.2 yasya bhāgaścaturtho me svapnam ahnāya nāśayet //
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 232, 4.2 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam //
MBh, 12, 266, 14.1 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
MBh, 13, 70, 11.2 divyair gandhaiḥ samādigdhaṃ kṣīṇasvapnam ivotthitam //
MBh, 13, 77, 17.2 aniṣṭaṃ svapnam ālakṣya gāṃ naraḥ saṃprakīrtayet //
Rāmāyaṇa
Rām, Ay, 63, 2.1 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam /
Rām, Ay, 64, 1.1 bharate bruvati svapnaṃ dūtās te klāntavāhanāḥ /
Rām, Su, 32, 21.1 nāhaṃ svapnam imaṃ manye svapne dṛṣṭvā hi vānaram /
Saundarānanda
SaundĀ, 2, 51.1 taṃ vinirdidiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 44.2 akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam //
AHS, Śār., 6, 64.2 akalyāṇam api svapnaṃ dṛṣṭvā tatraiva yaḥ punaḥ //
AHS, Cikitsitasthāna, 17, 42.4 svapnaṃ cārātrau śvayathugadavān varjayen maithunaṃ ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 44.1 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ /
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
BKŚS, 5, 46.2 pratibuddha iti svapnam ācaṣṭe sma narādhipaḥ //
BKŚS, 5, 63.1 athākathayad ātmīyaṃ svapnaṃ yaugandharāyaṇaḥ /
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 18, 593.1 sa ca me svapnam āyādiviṣayaḥ saṃśayas tayā /
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
Divyāvadāna
Divyāv, 19, 260.1 taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam //
Kūrmapurāṇa
KūPur, 2, 16, 71.1 svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
KūPur, 2, 37, 43.1 apaśyac cānusūyātreḥ svapnaṃ bhāryā pativratā /
Laṅkāvatārasūtra
LAS, 2, 162.1 cittaṃ keśoṇḍukaṃ māyā svapnaṃ gandharvameva ca /
Liṅgapurāṇa
LiPur, 1, 86, 66.2 netrasthaṃ jāgrataṃ vidyātkaṇṭhe svapnaṃ samādiśet //
LiPur, 1, 91, 18.2 dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati //
Matsyapurāṇa
MPur, 120, 44.1 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ /
MPur, 120, 46.1 svapnaṃ tu devadevasya nyavedayata dhārmikaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 74.1 na cācakṣīta kasmaicid dṛṣṭvā svapnam aśobhanam /
Su, Nid., 6, 25.2 āsanād vṛṇute śayyāṃ śayanāt svapnamicchati //
Su, Śār., 4, 39.3 jñātvā doṣakarāvetau budhaḥ svapnaṃ mitaṃ caret //
Su, Cik., 39, 29.2 tamasā cābhibhūtastu svapnamevābhinandati //
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Garuḍapurāṇa
GarPur, 1, 114, 25.2 rātrau dadhi divā svapnaṃ vidvānṣaṭ parivarjayet //
Kathāsaritsāgara
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 6, 95.1 atha rājā smaransvapnamavatāritabālakam /
KSS, 2, 4, 116.2 anidrasvapnamiva tat sa samagram amanyata //
KSS, 3, 4, 241.1 acintayacca tasyāḥ sa vacaḥ svapnamiva smaran /
KSS, 3, 5, 6.2 trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat //
KSS, 5, 3, 155.2 śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata //
KSS, 6, 1, 75.1 prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā /
Skandapurāṇa
SkPur, 23, 63.1 namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 10.1 svapnaṃ dṛṣṭvātyajacchukraṃ kaupīne raktabinduvat /