Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against possession

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vināyakān vyākhyāsyāmaḥ // (1.1) Par.?
śālakaṭaṅkaṭaśca kūṣmāṇḍarājaputraś cosmitaś ca devayajanaś ceti // (2.1) Par.?
etair adhigatānām imāni rūpāṇi bhavanti // (3.1) Par.?
loṣṭhaṃ mṛdnāti // (4.1) Par.?
tṛṇāni chinatti // (5.1) Par.?
aṅgeṣu lekhān likhati // (6.1) Par.?
apaḥ svapnaṃ paśyati // (7.1) Par.?
muṇḍān paśyati // (8.1) Par.?
jaṭilān paśyati // (9.1) Par.?
kāṣāyavāsasaḥ paśyati // (10.1) Par.?
uṣṭrān sūkarān gardabhān divākīrtyādīn anyāṃś cāprayatān svapnān paśyati // (11.1) Par.?
antarikṣaṃ krāmati // (12.1) Par.?
adhvānaṃ vrajan manyate pṛṣṭhato me kaścid anuvrajati // (13.1) Par.?
etaiḥ khalu vināyakair āviṣṭā rājaputrā lakṣaṇavanto rājyaṃ na labhante // (14.1) Par.?
kanyāḥ patikāmā lakṣaṇavatyo bhartṝn na labhante // (15.1) Par.?
striyaḥ prajākāmā lakṣaṇavatyaḥ prajāṃ na labhante // (16.1) Par.?
strīṇām ācāravatīnām apatyāni mriyante // (17.1) Par.?
śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti // (18.1) Par.?
adhyetṝṇām adhyayane mahāvighnāni bhavanti // (19.1) Par.?
vaṇijāṃ vaṇikpatho vinaśyati // (20.1) Par.?
kṛṣikarāṇāṃ kṛṣir alpaphalā bhavati // (21.1) Par.?
teṣāṃ prāyaścittam // (22.1) Par.?
mṛgākharakulāyamṛttikārocanāguggulāḥ // (23.1) Par.?
caturbhyaḥ prasravaṇebhyaś caturudakumbhān avyaṅgān āharet // (24.1) Par.?
sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhughṛtam iti // (25.1) Par.?
etān saṃbhārān saṃsṛjya / (26.1) Par.?
ṛṣabhacarmāruhyāthainaṃ / (26.2) Par.?
sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam / (26.3) Par.?
tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā / (26.4) Par.?
agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati / (26.5) Par.?
yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani / (26.6) Par.?
lalāṭe karṇayor akṣṇor āpas tad ghnantu te sadā / (26.7) Par.?
bhagaṃ te varuṇo rājā bhagaṃ sūryo bṛhaspatiḥ / (26.8) Par.?
bhagam indraśca vāyuśca bhagaṃ saptarṣayo daduḥ / (26.9) Par.?
iti // (26.10) Par.?
adhisnātasya niśāyāṃ sadyaḥ pīḍitasarṣapatailam audumbareṇa sruveṇa mūrdhani catasra āhutīr juhoti / (27.1) Par.?
śālakaṭaṅkaṭāya svāhā / (27.2) Par.?
kūṣmāṇḍarājaputrāya svāhā / (27.3) Par.?
usmitāya svāhā / (27.4) Par.?
devayajanāya svāheti // (27.5) Par.?
ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti // (28.1) Par.?
atha devānām āvāhanaṃ vimukhaḥ śyeno bako yakṣaḥ kalaho bhīrur vināyakaḥ kūṣmāṇḍarājaputro yajñāvikṣepī kulaṅgāpamārī yūpakeśī sūparakroḍī haimavato jambhako virūpākṣo lohitākṣo vaiśravaṇo mahāseno mahādevo mahārāja iti / (29.1) Par.?
ete me devāḥ prīyantāṃ prītā māṃ prīṇayantu tṛptā māṃ tarpayantviti // (29.2) Par.?
adhiṣṭhite 'rdharātra ācāryo grahān upatiṣṭhate / (30.1) Par.?
bhagavati bhagaṃ me dehi varṇavati varṇaṃ me dehi rūpavati rūpaṃ me dehi tejasvini tejo me dehi yaśasvini yaśo me dehi putravati putrān me dehi sarvavati sarvān kāmān me pradehīti // (30.2) Par.?
ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca / (31.1) Par.?
namas te astu bhagavan śataraśme tamonuda / (31.2) Par.?
jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva / (31.3) Par.?
iti // (31.4) Par.?
atha brāhmaṇatarpaṇam // (32.1) Par.?
ṛṣabho dakṣiṇā // (33.1) Par.?
Duration=0.10162591934204 secs.