Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.15 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ /
MS, 1, 2, 5, 4.2 ūrdhvā yasyāmatir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svaḥ //
MS, 1, 2, 12, 1.14 ṛtadhāmāsi svarjyotiḥ /
MS, 1, 2, 13, 6.8 nir varuṇasya pāśād amukṣi svar abhivyakśaṃ jyotir vaiśvānaram /
MS, 1, 2, 15, 5.1 svarvid asi /
MS, 1, 2, 15, 5.2 svar vittvā svar ihi /
MS, 1, 2, 15, 5.2 svar vittvā svar ihi /
MS, 1, 2, 15, 5.3 svar mahyaṃ /
MS, 1, 2, 15, 5.4 svaḥ paśubhyaḥ /
MS, 1, 3, 11, 1.1 taṃ pratnathā pūrvathā viśvathemathā jyeṣṭharājaṃ barhiṣadaṃ svardṛśam /
MS, 1, 3, 37, 3.2 svar gaccha /
MS, 1, 3, 37, 7.1 vi svaḥ paśya vyantarikṣam /
MS, 1, 4, 2, 21.0 aganma svaḥ //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 4, 7, 21.0 aganma svar iti svargam eva lokam eti //
MS, 1, 4, 7, 30.0 sa vai hitvā prajāṃ ca paśūṃś ca svar eti //
MS, 1, 6, 1, 6.2 pitaraṃ ca prayant svaḥ //
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 24.0 bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ //
MS, 1, 6, 5, 27.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 32.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 37.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 5, 45.0 bhuvaḥ svar iti puraḥ //
MS, 1, 6, 9, 39.0 rohiṇyāṃ vai devāḥ svar āyan //
MS, 1, 6, 9, 40.0 svar evaiti //
MS, 1, 8, 5, 1.0 bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 6, 54.0 bhūr bhuvaḥ svariti purastāddhotor vadet //
MS, 1, 8, 7, 17.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 8, 7, 25.0 yadi manyeta ṛtum atyanaiṣam iti bhūr bhuvaḥ svar iti purastāddhotor vadet //
MS, 1, 9, 1, 17.0 yajñapataye vāryamā svas kaḥ //
MS, 1, 9, 4, 5.0 yajñapataye vāryam ā svas kar iti //
MS, 1, 9, 4, 8.0 ta indraṃ janayitvābruvan svar ayāmeti //
MS, 1, 9, 4, 16.0 taṃ setuṃ kṛtvā svarāyan //
MS, 1, 9, 5, 1.0 te vai svaryanto 'bruvan //
MS, 1, 9, 5, 74.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 75.0 svar evaiti //
MS, 1, 9, 5, 83.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 6, 39.0 pañcahotrā vai devāḥ svar āyan //
MS, 1, 9, 6, 40.0 svar evaiti //
MS, 1, 11, 3, 11.0 svo rohāvehi //
MS, 1, 11, 3, 12.0 svo rohāvehi //
MS, 1, 11, 3, 13.0 svo rohāva //
MS, 1, 11, 3, 22.0 svar yajñena kalpate //
MS, 1, 11, 3, 31.0 svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvanaḥ //
MS, 1, 11, 3, 40.0 svar devā agāma //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate //
MS, 2, 7, 1, 2.3 yuktvāya savitā devānt svaryato dhiyā divam /
MS, 2, 7, 1, 5.3 vasuvidaṃ satrājitaṃ dhanajitaṃ svarvidam /
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 3, 3.1 saṃvasethāṃ svarvidā samīcī urasā tmanā /
MS, 2, 7, 4, 3.1 sujāto jyotiṣā śarma varūtham āsadat svaḥ /
MS, 2, 7, 5, 7.1 mitraḥ saṃsṛjyā pṛthivīṃ bhūmiṃ ca jyotiṣā svaḥ /
MS, 2, 7, 8, 4.13 svaḥ pata /
MS, 2, 7, 15, 15.19 svar asi /
MS, 2, 7, 15, 15.20 svar me yaccha /
MS, 2, 7, 19, 31.0 idam uttarāt svaḥ //
MS, 2, 9, 10, 3.10 svar gaccha svar gaccha /
MS, 2, 9, 10, 3.10 svar gaccha svar gaccha /
MS, 2, 10, 6, 1.2 divaḥ pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam //
MS, 2, 10, 6, 2.3 iyakṣamāṇā bhṛgubhiḥ saha svar yantu yajamānāḥ svasti //
MS, 2, 10, 6, 3.2 divo nākasya pṛṣṭhāt svar jyotir agām aham //
MS, 2, 10, 6, 4.1 svar yanto nāpekṣantā ā dyāṃ rohanti rodasī /
MS, 2, 11, 2, 6.0 jyotiś ca me svaś ca me //
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 4, 8.2 tenemaṃ yajñaṃ no vaha svar deveṣu gantave //
MS, 2, 13, 10, 6.2 gāyatrīṃ triṣṭubhaṃ jagatīṃ virājam arkaṃ yuñjānāḥ svar ābharann idam //
MS, 2, 13, 10, 7.1 pañcabhir dhātā vidadhā idaṃ tāsāṃ svar ajanan pañca pañca /
MS, 2, 13, 23, 5.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena svaḥ stabhitaṃ yena nākaḥ /
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
MS, 3, 11, 10, 4.1 pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ /