Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 100, 13.1 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān /
ṚV, 2, 18, 1.2 daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt //
ṚV, 3, 34, 4.1 indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 7, 97, 7.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /