Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10072
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātā ratho navo yoji sasniś caturyugas trikaśaḥ saptaraśmiḥ / (1.1) Par.?
daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt // (1.2) Par.?
sāsmā aram prathamaṃ sa dvitīyam uto tṛtīyam manuṣaḥ sa hotā / (2.1) Par.?
anyasyā garbham anya ū jananta so anyebhiḥ sacate jenyo vṛṣā // (2.2) Par.?
harī nu kaṃ ratha indrasya yojam āyai sūktena vacasā navena / (3.1) Par.?
mo ṣu tvām atra bahavo hi viprā ni rīraman yajamānāso anye // (3.2) Par.?
ā dvābhyāṃ haribhyām indra yāhy ā caturbhir ā ṣaḍbhir hūyamānaḥ / (4.1) Par.?
āṣṭābhir daśabhiḥ somapeyam ayaṃ sutaḥ sumakha mā mṛdhas kaḥ // (4.2) Par.?
ā viṃśatyā triṃśatā yāhy arvāṅ ā catvāriṃśatā haribhir yujānaḥ / (5.1) Par.?
ā pañcāśatā surathebhir indrā ṣaṣṭyā saptatyā somapeyam // (5.2) Par.?
āśītyā navatyā yāhy arvāṅ ā śatena haribhir uhyamānaḥ / (6.1) Par.?
ayaṃ hi te śunahotreṣu soma indra tvāyā pariṣikto madāya // (6.2) Par.?
mama brahmendra yāhy acchā viśvā harī dhuri dhiṣvā rathasya / (7.1) Par.?
purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva // (7.2) Par.?
na ma indreṇa sakhyaṃ vi yoṣad asmabhyam asya dakṣiṇā duhīta / (8.1) Par.?
upa jyeṣṭhe varūthe gabhastau prāye prāye jigīvāṃsaḥ syāma // (8.2) Par.?
nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī / (9.1) Par.?
śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ // (9.2) Par.?
Duration=0.064531803131104 secs.