Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 2, 8.1 imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 5, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre paya ānīyābhiṣiñcati aṣāḍhaṃ yutsu pṛtanāsu paprim suvarṣām apsvāṃ vṛjanasya gopāṃ bhareṣujāṃ sukṣitiṃ suśravasam jayantaṃ tvām anu madema soma //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 14.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
Ṛgveda
ṚV, 1, 61, 3.1 asmā id u tyam upamaṃ svarṣām bharāmy āṅgūṣam āsyena /
ṚV, 1, 91, 21.1 aṣāḍhaṃ yutsu pṛtanāsu papriṃ svarṣām apsāṃ vṛjanasya gopām /
ṚV, 1, 100, 13.1 tasya vajraḥ krandati smat svarṣā divo na tveṣo ravathaḥ śimīvān /
ṚV, 2, 18, 1.2 daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhir matibhī raṃhyo bhūt //
ṚV, 3, 34, 4.1 indraḥ svarṣā janayann ahāni jigāyośigbhiḥ pṛtanā abhiṣṭiḥ /
ṚV, 5, 45, 11.1 dhiyaṃ vo apsu dadhiṣe svarṣāṃ yayātaran daśa māso navagvāḥ /
ṚV, 7, 97, 7.1 sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ /
ṚV, 9, 96, 18.1 ṛṣimanā ya ṛṣikṛt svarṣāḥ sahasraṇīthaḥ padavīḥ kavīnām /
ṚV, 10, 47, 5.2 bhadravrātaṃ vipravīraṃ svarṣām asmabhyaṃ citraṃ vṛṣaṇaṃ rayiṃ dāḥ //
ṚV, 10, 120, 8.1 imā brahma bṛhaddivo vivaktīndrāya śūṣam agriyaḥ svarṣāḥ /