Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Kirātārjunīya
Nāradasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 46.3 putras tu sthavirībhāve na strī svātantryam arhatīti //
Vasiṣṭhadharmasūtra
VasDhS, 5, 3.3 putraś ca sthavire bhāve na strī svātantryam arhatīti //
Mahābhārata
MBh, 1, 67, 5.8 putrastu sthavire bhāve na strī svātantryam arhati /
MBh, 1, 113, 26.1 śeṣeṣvanyeṣu kāleṣu svātantryaṃ strī kilārhati /
MBh, 13, 21, 12.3 prajāpatimataṃ hyetan na strī svātantryam arhati //
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 21, 19.2 putrāśca sthavirībhāve na strī svātantryam arhati //
MBh, 13, 46, 13.2 putrāstu sthavirībhāve na strī svātantryam arhati //
Manusmṛti
ManuS, 9, 3.2 rakṣanti sthavire putrā na strī svātantryam arhati //
Kirātārjunīya
Kir, 11, 77.2 tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 31.2 putrā rakṣanti vaidhavye na strī svātantryam arhati //
Garuḍapurāṇa
GarPur, 1, 115, 63.2 putrastu sthavire kāle na strī svātantryamarhati //
Kathāsaritsāgara
KSS, 5, 1, 38.2 na ca bandhuparādhīnā kanyā svātantryam arhati //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 6.2 praviśya hṛdaye dhyāyan svapnasvātantryam āpnuyāt //
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 87.3 putro rakṣati vṛddhatve na strī svātantryam arhati //
SkPur (Rkh), Revākhaṇḍa, 67, 89.2 yadi māṃ necchase tvadya svātantryaṃ nāvalambase /