Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Inheritance, heritage, heirs

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vibhāgo 'rthasya pitryasya putrair yatra prakalpyate / (1.1) Par.?
dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ // (1.2) Par.?
pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ / (2.1) Par.?
mātur duhitaro 'bhāve duhitāraṃ tadanvayaḥ // (2.2) Par.?
mātur nivṛtte rajasi prattāsu bhaginīṣu ca / (3.1) Par.?
niraṣṭe vāpy amaraṇe pitary uparataspṛhe // (3.2) Par.?
pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ / (4.1) Par.?
jyeṣṭhaṃ śreṣṭhavibhāgena yathā vāsya matir bhavet // (4.2) Par.?
bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā / (5.1) Par.?
bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā // (5.2) Par.?
śauryabhāryādhane hitvā yac ca vidyādhanaṃ bhavet / (6.1) Par.?
trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ // (6.2) Par.?
mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam / (7.1) Par.?
tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā // (7.2) Par.?
adhyagnyadhyāvahanikaṃ bhartṛdāyas tathaiva ca / (8.1) Par.?
bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam // (8.2) Par.?
strīdhanaṃ tadapatyānāṃ bhartṛgāmy aprajāsu ca / (9.1) Par.?
brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu // (9.2) Par.?
kuṭumbaṃ bibhṛyād bhrātur yo vidyām adhigacchataḥ / (10.1) Par.?
bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san // (10.2) Par.?
vaidyo 'vaidyāya nākāmo dadyād aṃśaṃ svato dhanāt / (11.1) Par.?
pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam // (11.2) Par.?
dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā / (12.1) Par.?
samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau // (12.2) Par.?
jyeṣṭhāyāṃśo 'dhiko deyaḥ jyeṣṭhāya tu varaḥ smṛtaḥ / (13.1) Par.?
samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā // (13.2) Par.?
kṣetrajeṣv api putreṣu tadvaj jāteṣu dharmataḥ / (14.1) Par.?
varṇāvareṣv aṃśahānir ūḍhājāteṣv anukramāt // (14.2) Par.?
pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ / (15.1) Par.?
teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ // (15.2) Par.?
kānīnaś ca sahoḍhaś ca gūḍhāyāṃ yaś ca jāyate / (16.1) Par.?
teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ // (16.2) Par.?
ajñātapitṛko yaś ca kānīno 'nūḍhamātṛkaḥ / (17.1) Par.?
mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca // (17.2) Par.?
jātā ye tv aniyuktāyām ekena bahubhis tathā / (18.1) Par.?
arikthabhājas te sarve bījinām eva te sutāḥ // (18.2) Par.?
dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā / (19.1) Par.?
aśulkopagatāyāṃ tu piṇḍadā voḍhur eva te // (19.2) Par.?
pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ / (20.1) Par.?
aurasā api naite 'ṃśaṃ labheran kṣetrajāḥ kutaḥ // (20.2) Par.?
dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ / (21.1) Par.?
bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ // (21.2) Par.?
dvirāmuṣyāyaṇā dadyur dvābhyāṃ piṇḍodake pṛthak / (22.1) Par.?
rikthād ardhāṃśam ādadyur bījikṣetrikayos tathā // (22.2) Par.?
saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate / (23.1) Par.?
ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt // (23.2) Par.?
bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā / (24.1) Par.?
vibhajeyur dhanaṃ tasya śeṣās tu strīdhanaṃ vinā // (24.2) Par.?
bharaṇam cāsya kurvīran strīṇām ā jīvitakṣayāt / (25.1) Par.?
rakṣanti śayyāṃ bhartuś ced āchindyur itarāsu tu // (25.2) Par.?
syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ / (26.1) Par.?
ā saṃskārād bhajed enāṃ parato bibhṛyāt patiḥ // (26.2) Par.?
mṛte bhartary aputrāyāḥ patipakṣaḥ prabhuḥ striyāḥ / (27.1) Par.?
viniyogātmarakṣāsu bharaṇe ca sa īśvaraḥ // (27.2) Par.?
parikṣīṇe patikule nirmanuṣye nirāśraye / (28.1) Par.?
tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ // (28.2) Par.?
pakṣadvayāvasāne tu rājā bhartā smṛtaḥ striyāḥ / (29.1) Par.?
sa tasyā bharaṇaṃ kuryān nigṛhṇīyāt pathaś cyutām // (29.2) Par.?
svātantryād vipraṇaśyanti kule jātā api striyaḥ / (30.1) Par.?
asvātantryam atas tāsāṃ prajāpatir akalpayat // (30.2) Par.?
pitā rakṣati kaumāre bhartā rakṣati yauvane / (31.1) Par.?
putrā rakṣanti vaidhavye na strī svātantryam arhati // (31.2) Par.?
yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat / (32.1) Par.?
bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā // (32.2) Par.?
yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt / (33.1) Par.?
kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt // (33.2) Par.?
avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ / (34.1) Par.?
avaśyakāryāḥ saṃskārā bhrātaraṃ pūrvasaṃskṛtaiḥ // (34.2) Par.?
kuṭumbārtheṣu codyuktas tatkāryaṃ kurute ca yaḥ / (35.1) Par.?
sa bhrātṛbhir bṛṃhaṇīyo grāsācchādanavāhanaiḥ // (35.2) Par.?
vibhāgadharmasaṃdehe dāyādānāṃ vinirṇaye / (36.1) Par.?
jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt // (36.2) Par.?
bhrātām avibhaktānām eko dharmaḥ pravartate / (37.1) Par.?
vibhāge sati dharmo 'pi bhaved eṣāṃ pṛthak pṛthak // (37.2) Par.?
dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ / (38.1) Par.?
vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ // (38.2) Par.?
sākṣitvaṃ prātibhāvyaṃ ca dānaṃ grahaṇam eva ca / (39.1) Par.?
vibhaktā bhrātaraḥ kuryur nāvibhaktā parasparam // (39.2) Par.?
yeṣām etāḥ kriyā loke pravartante svarikthinām / (40.1) Par.?
vibhaktān avagaccheyur lekhyam apy antareṇa tān // (40.2) Par.?
yady ekajātā bahavaḥ pṛthagdharmāḥ pṛthakkriyāḥ / (41.1) Par.?
pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ // (41.2) Par.?
svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā / (42.1) Par.?
kuryur yatheṣṭaṃ tat sarvam īśante svadhanasya te // (42.2) Par.?
aurasaḥ kṣetrajaś caiva putrikāputra eva ca / (43.1) Par.?
kānīnaś ca sahoḍhaś ca gūḍhotpannas tathaiva ca // (43.2) Par.?
paunarbhavo 'paviddhaś ca labdhaḥ krītaḥ kṛtas tathā / (44.1) Par.?
svayaṃ copagataḥ putrā dvādaśaita udāhṛtāḥ // (44.2) Par.?
teṣāṃ ṣaḍ bandhudāyādāḥ ṣaḍ adāyādabāndhavāḥ / (45.1) Par.?
pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ // (45.2) Par.?
kramāddhy ete prapadyeran mṛte pitari taddhanam / (46.1) Par.?
jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt // (46.2) Par.?
putrābhāve tu duhitā tulyasaṃtānadarśanāt / (47.1) Par.?
putraś ca duhitā coktau pituḥ saṃtānakārakau // (47.2) Par.?
abhāve tu duhitṝṇāṃ sakulyā bāndhavās tataḥ / (48.1) Par.?
tataḥ sajātyāḥ sarveṣām abhāve rājagāmi tat // (48.2) Par.?
anyatra brāhmaṇāt kiṃtu rājā dharmaparāyaṇaḥ / (49.1) Par.?
sa strīṇāṃ jīvanaṃ dadyād eṣa dāyavidhiḥ smṛtaḥ // (49.2) Par.?
Duration=0.29893708229065 secs.