Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Saṃvitsiddhi
Kathāsaritsāgara
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 61.2 manāṃsi śaṅke kaṭhināni nṝṇāṃ svasthāstathā hyadhvani vartamānāḥ //
Carakasaṃhitā
Ca, Śār., 6, 7.2 svasthā hyapi dhātūnāṃ sāmyānugrahārthameva kuśalā rasaguṇānāhāravikārāṃśca paryāyeṇecchantyupayoktuṃ sātmyasamājñātān ekaprakārabhūyiṣṭhāṃś copayuñjānās tadviparītakarasamājñātayā ceṣṭayā samamicchanti kartum //
Ca, Indr., 4, 26.1 svasthāḥ prajñāviparyāsair indriyārtheṣu vaikṛtam /
Lalitavistara
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
Mahābhārata
MBh, 1, 1, 14.3 bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ //
MBh, 1, 142, 31.3 adṛśyāścaiva ye svasthāḥ sametā bhūtavādikāḥ /
MBh, 3, 193, 23.3 lokāḥ svasthā bhavantvadya tasmin vinihate 'sure //
MBh, 12, 56, 58.1 helamānā naravyāghra svasthāstasyopaśṛṇvate /
MBh, 12, 323, 45.1 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ /
MBh, 12, 329, 30.3 atha lokāḥ prakṛtim āpedire svasthāśca babhūvuḥ //
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 15, 44, 40.1 āgamā vaḥ śivāḥ santu svasthā bhavata putrakāḥ /
Rāmāyaṇa
Rām, Yu, 8, 16.1 svasthāḥ krīḍantu niścintāḥ pibantu madhuvāruṇīm /
Rām, Yu, 88, 51.1 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ /
Harivaṃśa
HV, 9, 58.2 lokāḥ svasthā bhavantv adya tasmin vinihate tvayā //
Kūrmapurāṇa
KūPur, 2, 21, 11.1 yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
Liṅgapurāṇa
LiPur, 2, 20, 30.1 ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ /
Saṃvitsiddhi
SaṃSi, 1, 6.2 dvitīyena tathā spṛṣṭvā svasthās tiṣṭhanty abādhitāḥ //
SaṃSi, 1, 13.1 brahma praty advitīyatvāt svasthās tiṣṭhanty abādhitāḥ /
Kathāsaritsāgara
KSS, 2, 2, 197.1 te 'pi rūḍhavraṇāḥ svasthāstadviyuktā vayasyakāḥ /
Śukasaptati
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 37, 9.3 tapaḥ kurudhvaṃ svasthāḥ stha tapo hi paramaṃ balam //
SkPur (Rkh), Revākhaṇḍa, 90, 67.1 svasthāścaiva tato devāstālameghe nipātite /