Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Kauṣītakyupaniṣad
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.5 atha yat svādhyāyam adhīte ya evāsyātmani pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 2, 11, 6.1 aharahaḥ svādhyāyaṃ kuryād ā praṇavāt /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha vā imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 7, 27.1 kumārāṇāṃ grahagṛhītānāṃ jvaragṛhītānāṃ bhūtopasṛṣṭānāṃ āyuṣyeṇa ghṛtasūktenāhar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyād etair eva mantrair balīn hared agado haiva bhavati //
BaudhGS, 3, 7, 28.1 tad etad ṛddham ayanaṃ bhūtopasṛṣṭānāṃ rāṣṭrabhṛtaḥ pañcacoḍāḥ sarpāhutir gandharvāhutir ahar ahaḥ svastyayanārthaṃ svādhyāyam adhīyītaitair eva mantrair āhutīr juhuyāt etair eva mantrair balīn hared agado haiva bhavati /
Chāndogyopaniṣad
ChU, 1, 12, 1.2 taddha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja //
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 27.1 na ca tasmin śayane svādhyāyam adhīyīta //
Kauṣītakyupaniṣad
KU, 1, 1.10 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 31.0 na svādhyāyamadhīyīran //
Taittirīyāraṇyaka
TĀ, 2, 10, 6.0 yat svādhyāyam adhīyītaikām apy ṛcaṃ yajuḥ sāma vā tad brahmayajñaḥ saṃtiṣṭhate //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 12, 1.1 grāme manasā svādhyāyam adhīyīta divā naktaṃ vā //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 12, 3.1 utāraṇye 'bala uta vācota tiṣṭhann uta vrajann utāsīna uta śayāno 'dhīyītaiva svādhyāyaṃ tapasvī puṇyo bhavati ya evaṃ vidvānt svādhyāyam adhīte //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 15, 3.1 ya evaṃ vidvān mahārātra uṣasy udite vrajaṃs tiṣṭhann āsīnaḥ śayāno 'raṇye grāme vā yāvattarasaṃ svādhyāyam adhīte sarvāṃllokāñ jayati sarvāṃllokān anṛṇo 'nusaṃcarati tad eṣābhyuktā //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 2.2 sa yadi tiṣṭhann āsīnaḥ śayāno vā svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
ĀpDhS, 2, 5, 3.1 yadi tvareta guroḥ samīkṣāyāṃ svādhyāyam adhītya kāmaṃ gacchet /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.7 eta eva ma ukṣāṇaśca ṛṣabhāśca vaśāśca bhavanti ya imaṃ svādhyāyam adhīyata iti /
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 2, 2.3 dyāvāpṛthivyoḥ saṃdhim īkṣamāṇaḥ saṃmīlya vā yathā vā yuktam ātmānaṃ manyeta tathā yukto 'dhīyīta svādhyāyam //
ĀśvGS, 3, 3, 1.1 atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 7.4 athetare visṛjyante samiddhārā vā svādhyāyaṃ vā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 4, 1.0 utthāya prātar ācamyāharahaḥ svādhyāyam adhīyīta //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 7.0 sadasyeva vayaṃ svādhyāyam adhītya harāmahe yan naḥ pare dadati //
ŚāṅkhĀ, 8, 11, 10.0 atha yad vayam anusaṃhitam ṛco 'dhīmahe yacca svādhyāyam adhīmahe tena no ṇakāraṣakārā upāptāv iti ha smāha sthaviraḥ śākalyaḥ //
Arthaśāstra
ArthaŚ, 1, 19, 10.1 tṛtīye snānabhojanaṃ seveta svādhyāyaṃ ca kurvīta //
ArthaŚ, 1, 19, 18.1 dvitīye snānabhojanaṃ kurvīta svādhyāyaṃ ca //
Mahābhārata
MBh, 1, 68, 9.42 tvacchāsanaparo nityaṃ svādhyāyaṃ ca karomyaham /
MBh, 3, 34, 79.2 api caitatstriyo bālāḥ svādhyāyam iva kurvate //
MBh, 3, 138, 1.2 bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam /
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 5, 44, 8.1 guruṃ śiṣyo nityam abhimanyamānaḥ svādhyāyam icchecchucir apramattaḥ /
MBh, 9, 50, 41.2 kurvāṇaṃ saṃśitātmānaṃ svādhyāyam ṛṣisattamam //
MBh, 9, 50, 42.2 svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane //
MBh, 12, 111, 11.1 anadhyāyeṣu ye viprāḥ svādhyāyaṃ naiva kurvate /
MBh, 12, 165, 2.1 pṛṣṭaśca gotracaraṇaṃ svādhyāyaṃ brahmacārikam /
MBh, 12, 173, 41.1 svādhyāyam agnisaṃskāram apramatto 'nupālaya /
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 13, 62, 18.1 na pṛcched gotracaraṇaṃ svādhyāyaṃ deśam eva vā /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
MBh, 14, 48, 24.1 tapastvanye praśaṃsanti svādhyāyam apare janāḥ /
Manusmṛti
ManuS, 2, 107.1 yaḥ svādhyāyam adhīte 'bdaṃ vidhinā niyataḥ śuciḥ /
ManuS, 2, 167.2 yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
Rāmāyaṇa
Rām, Utt, 2, 13.2 svādhyāyam akarot tatra tapasā dyotitaprabhaḥ //
Daśakumāracarita
DKCar, 2, 8, 58.0 dvitīye bhojanānantaraṃ śrotriya iva svādhyāyamārabheta //
Divyāvadāna
Divyāv, 1, 462.0 athāyuṣmāñ śroṇo bhagavatā kṛtāvakāśaḥ asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadṛṣṭaḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti //
Divyāv, 2, 306.0 te rātryāḥ pratyūṣasamaye udānāt pārāyaṇāt satyadṛśaḥ sthaviragāthāḥ śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti //
Kūrmapurāṇa
KūPur, 2, 11, 22.2 sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate //
KūPur, 2, 16, 70.1 aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
KūPur, 2, 18, 84.2 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret //
KūPur, 2, 18, 103.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 22, 80.2 svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet //
KūPur, 2, 23, 2.2 na kuryād vihitaṃ kiṃcit svādhyāyaṃ manasāpi ca //
KūPur, 2, 27, 6.2 svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ //
KūPur, 2, 28, 28.2 svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet //
Matsyapurāṇa
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 6, 6, 2.1 svādhyāyād yogam āsīta yogāt svādhyāyam ācaret /
Viṣṇusmṛti
ViSmṛ, 94, 6.1 svādhyāyaṃ ca na jahyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 28.1, 1.5 yogāt svādhyāyam āsate /
Yājñavalkyasmṛti
YāSmṛ, 1, 104.2 svādhyāyaṃ satataṃ kuryān na paced annam ātmane //
YāSmṛ, 1, 331.2 gītanṛtyaiś ca bhuñjīta paṭhet svādhyāyam eva ca //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
Garuḍapurāṇa
GarPur, 1, 50, 58.1 ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret /
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 363.2 svādhyāyaṃ guruvṛttiśca caryeyaṃ brahmacāriṇaḥ //
Haribhaktivilāsa
HBhVil, 4, 164.3 prauḍhapādo na kurvīta svādhyāyaṃ caiva tarpaṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 48.1 na pṛcched gotracaraṇe na svādhyāyaṃ śrutaṃ tathā /
ParDhSmṛti, 2, 5.1 japyaṃ devārcanaṃ homaṃ svādhyāyaṃ caivam abhyaset /