Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): svādhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12560
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha svādhyāyam adhīyītarco yajūṃṣi sāmāny atharvāṅgiraso brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīti // (1.1) Par.?
yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ // (2) Par.?
yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ // (3) Par.?
sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ / (4.1) Par.?
namo vāce namo vācaspataye namo viṣṇave mahate karomīti // (4.2) Par.?
Duration=0.027534008026123 secs.