Occurrences

Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Matsyapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Khādiragṛhyasūtra
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 32.4 namo vaḥ pitaraḥ svadhāyai /
VSM, 10, 21.3 avyathāyai tvā svadhāyai tvāriṣṭo arjunaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
Matsyapurāṇa
MPur, 60, 23.3 svāhāsvadhāyai ca mukhamīśvarāyeti śūlinam //
Garuḍapurāṇa
GarPur, 1, 40, 7.7 oṃ hāṃ svadhāyai namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /