Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anvaṣṭakya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13527
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ata ūrdhvaṃ prācīnāvītinā vāgyatena kṛtyam // (1) Par.?
savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti // (2) Par.?
savyenaiva pāṇinolmukaṃ gṛhītvā dakṣiṇārdhe karṣūṇāṃ nidadhyād ye rūpāṇi pratimuñcamānā iti // (3) Par.?
atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti // (4) Par.?
athodapātrān karṣūṣu nidadhyāt // (5) Par.?
savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti // (6) Par.?
apa upaspṛśyaivam evetarayoḥ // (7) Par.?
savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti // (8) Par.?
apa upaspṛśyaivam evetarayoḥ // (9) Par.?
yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam // (10) Par.?
nidhāya japaty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti // (11) Par.?
apaparyāvṛtya purocchvāsād abhiparyāvartamāno japed amī madanta pitaro yathābhāgam āvṛṣāyiṣateti // (12) Par.?
savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti // (13) Par.?
apa upaspṛśyaivam evetarayoḥ // (14) Par.?
tathā tailam // (15) Par.?
tathā surabhi // (16) Par.?
atha nihnute // (17) Par.?
pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti // (18) Par.?
madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti // (19) Par.?
uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti // (20) Par.?
athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti // (21) Par.?
gṛhān avekṣate gṛhān naḥ pitaro datteti // (22) Par.?
piṇḍān avekṣate sado vaḥ pitaro deṣmeti // (23) Par.?
savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti // (24) Par.?
apa upaspṛśyaivam evetarayoḥ // (25) Par.?
savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi piṇḍān pariṣiñced ūrjaṃ vahantīr iti // (26) Par.?
madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti // (27) Par.?
yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt // (28) Par.?
abhūn no dūto haviṣo jātavedā ity ulmukam adbhir abhyukṣya // (29) Par.?
dvandvaṃ pātrāṇi prakṣālya pratyatihārayet // (30) Par.?
apsu piṇḍān sādayet // (31) Par.?
praṇīte vāgnau // (32) Par.?
brāhmaṇaṃ vā bhojayet // (33) Par.?
gave vā dadyāt // (34) Par.?
vṛddhipūrteṣu yugmān āśayet // (35) Par.?
pradakṣiṇam upacāraḥ // (36) Par.?
yavais tilārthaḥ // (37) Par.?
Duration=0.059902906417847 secs.