Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Meghadūta
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Haribhaktivilāsa
Kokilasaṃdeśa
Sātvatatantra

Avadānaśataka
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 10, 4.9 ekāntaniṣaṇṇo rājā prasenajitkauśalo bhagavantam ity avocat ayaṃ hi bhadanta rājā ajātaśatrur dīrgharātram avairasya me vairī asapatnasya sapatnaḥ /
Mahābhārata
MBh, 1, 141, 22.11 śailāṃśca gaṇḍapāṣāṇān utkhāyādāya vairiṇau /
MBh, 3, 299, 5.2 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 4, 1, 2.22 jānanto viṣamaṃ kuryur asmāsvatyantavairiṇaḥ /
MBh, 5, 32, 17.1 hīnaprajño dauṣkuleyo nṛśaṃso dīrghavairī kṣatravidyāsvadhīraḥ /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, 80, 47.1 jānāmi tvāṃ yudhi śreṣṭham atyantaṃ pūrvavairiṇam /
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 97, 9.2 ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam //
MBh, 7, 13, 61.1 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam /
MBh, 7, 28, 35.1 vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam /
MBh, 7, 39, 15.2 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ parājitam //
MBh, 7, 108, 40.1 sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam /
MBh, 7, 134, 14.2 atyantavairī pārthānāṃ satataṃ pāpapūruṣaḥ //
MBh, 7, 134, 37.1 sa tu taṃ sahasā prāptaṃ nityam atyantavairiṇam /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 8, 18, 18.1 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam /
MBh, 13, 112, 86.2 arthārthī yadi vā vairī sa mṛto jāyate kharaḥ //
Rāmāyaṇa
Rām, Ār, 10, 4.2 mahiṣāṃś ca varāhāṃś ca gajāṃś ca drumavairiṇaḥ //
Rām, Ki, 12, 11.1 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam /
Rām, Ki, 13, 10.1 taṭākavairiṇaś cāpi śukladantavibhūṣitān /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 688.2 saṃpraty eva taraṃgeṇa gamitaḥ kvāpi vairiṇā //
Divyāvadāna
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Matsyapurāṇa
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
Meghadūta
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Śatakatraya
ŚTr, 1, 38.2 śaurye vairiṇi vajram āśu nipatatv artho 'stu naḥ kevalaṃ yenaikena vinā guṇas tṛṇalavaprāyāḥ samastā ime //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Bhāratamañjarī
BhāMañj, 13, 926.1 mānāvamānayostulyā na snigdhā na ca vairiṇaḥ /
BhāMañj, 13, 1167.2 bhavasvabhāvavairī syānna tu sajjeta paṇḍitaḥ //
Kathāsaritsāgara
KSS, 3, 5, 54.2 nityaṃ vairī sa te tasmād vijayasva tam agrataḥ //
KSS, 6, 1, 138.2 rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit //
Rasaratnasamuccaya
RRS, 3, 129.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārtikṛmigulmavairī /
Rasendracūḍāmaṇi
RCūM, 11, 93.1 pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /
Haribhaktivilāsa
HBhVil, 1, 67.1 viduṣāṃ vairiṇaś caiva ajñāḥ paṇḍitamāninaḥ /
Kokilasaṃdeśa
KokSam, 2, 44.2 kaṇṭhotsaṅgānmama sa vidhinā vairiṇā dūrakṛṣṭo vāmo bāhustvayi savidhage yāsyati spandamasyāḥ //
Sātvatatantra
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //