Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 1, 5.0 vairājasya stotra upākṛta uparyanūruśakalaṃ nidhāya tṛṇe ca tasyopari tiraścīm araṇiṃ nidhāyādhyātmaṃ prajananaṃ kṛtvā triḥ pradakṣiṇam abhimanthed gāyatraṃ chando 'nuprajāyasva traiṣṭubhaṃ jāgatam ānuṣṭubhaṃ vairājamiti gautamaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 143, 23.0 tasmād vairājasya stotre 'gniṃ manthanti //
JB, 1, 189, 15.0 ud vaṃśāmi iti punarnitunnaṃ vairājasya //
Kāṭhakasaṃhitā
KS, 12, 5, 27.0 vairūpasyarcam anūcya vairājasyarcā yajet //
KS, 12, 5, 29.0 vairājasyarcam anūcya vairūpasyarcā yajet //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 7, 31.0 vairūpasyā ṛcam anūcya vairājasya ṛcā yajet //
MS, 2, 3, 7, 33.0 vairājasyā ṛcam anūcya vairūpasya ṛcā yajet //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 13.0 anutodo vairājasyānutunnaṃ hi vairājam //
PB, 10, 6, 4.0 rājanvaj janavadvat sūryavad virāḍanutodavac caturthasyāhno rūpam ekaviṃśasya stomasyānuṣṭubhasya chandaso vairājasya sāmnaḥ //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //