Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 122.1 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro varṇastathaiva ca /
GarPur, 1, 15, 160.2 vaiśyo dhanaṃ sukhaṃ śūdro viṣṇubhaktisamanvitaḥ //
GarPur, 1, 43, 10.1 vaiśyānāṃ cīraṇaṃ kṣaumaṃ śūdrāṇāṃ śaṇavalkajam /
GarPur, 1, 49, 3.1 dānamadhyayanaṃ yajño dharmaḥ kṣattriyavaiśyayoḥ /
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 49, 25.2 vaiśyānāṃ mārutaṃ sthānaṃ svadharmam anuvartatām //
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 68, 22.2 vaiśyasya kāntakadalīdalasaṃnikāśaḥ śūdrasya dhautakaravālasamānadīptiḥ //
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 95, 11.2 rājñastathāsuro vaiśye śūdre cāntyastu garhitaḥ //
GarPur, 1, 96, 3.1 śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
GarPur, 1, 96, 3.2 brāhmaṇyāṃ kṣattriyātsūto vaiśyādvaidehakastathā //
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
GarPur, 1, 96, 26.2 ijyādhyayanadānāni vaiśyasya kṣattriyasya ca //
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 11.1 kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ /
GarPur, 1, 107, 12.1 pañcadaśāhādvaiśyastu śūdro māsena śudhyati /
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /