Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): purity, impurity, śuddhi, śodhana, śauca

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
parāśaro 'bravīdvyāsaṃ dharmaṃ varṇāśramādikam / (1.2) Par.?
kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ // (1.3) Par.?
śrutiḥ smṛtiḥ sadācāro yaḥ kaścid vedakartṛkaḥ / (2.1) Par.?
vedāḥ smṛtā brāhmaṇādau dharmā manvādibhiḥ sadā // (2.2) Par.?
dānaṃ kaliyuge dharmaḥ kartāraṃ ca kalau tyajet / (3.1) Par.?
pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ // (3.2) Par.?
ācārātprāpnuyātsarvaṃ ṣaṭ karmāṇi dine dine / (4.1) Par.?
sandhyā snānaṃ japo homo devātithyādipūjanam // (4.2) Par.?
apūrvaḥ suvratī vipro hyapūrvā yatayastadā / (5.1) Par.?
kṣattriyaḥ parasainyāni jitvā pṛthvīṃ prapālayet // (5.2) Par.?
vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake / (6.1) Par.?
abhakṣyabhakṣaṇāccauryād agamyāgamanāt patet // (6.2) Par.?
kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet / (7.1) Par.?
dinārdhaṃ snānayogādikārī viprāṃśca bhojayet // (7.2) Par.?
nirvapetpañca yajñāni krūre nindāṃ ca kārayet / (8.1) Par.?
tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ // (8.2) Par.?
rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim / (9.1) Par.?
trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate // (9.2) Par.?
karṣakāḥ kṣatraviṭchūdrāḥ khale 'dattvā tu caurakaḥ / (10.1) Par.?
dinatrayeṇa śudhyeta brāhmaṇaḥ pretasūtake // (10.2) Par.?
kṣatro daśāhādvaiśyāstu dvādaśāhānmāsi śūdrakaḥ / (11.1) Par.?
yāti vipro daśāhāttu kṣatro dvādaśakāddināt // (11.2) Par.?
pañcadaśāhādvaiśyastu śūdro māsena śudhyati / (12.1) Par.?
ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ // (12.2) Par.?
janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam / (13.1) Par.?
caturthe daśarātraṃ syāt ṣaṇniśāḥ puṃsi pañcame // (13.2) Par.?
ṣaṣṭhe caturahācchuddhiḥ saptame ca dinatrayam / (14.1) Par.?
deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte // (14.2) Par.?
ajātadantā ye bālā ye ca garbhād viniḥsṛtāḥ / (15.1) Par.?
na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā // (15.2) Par.?
yadi garbho vipadyata sravate vāpi yoṣitaḥ / (16.1) Par.?
yāvanmāsaṃ sthito garbhastāvaddināni sūtakam // (16.2) Par.?
ā nāmakaraṇāt sadya ā cūḍāntād aharniśam / (17.1) Par.?
ā vratāttu trirātreṇa tadūrdhvaṃ daśabhir dinaiḥ // (17.2) Par.?
ā caturthād bhavet stravaḥ pātaḥ pañcamaṣaṣṭhayoḥ / (18.1) Par.?
brahmacaryād agnihotrānnāśuddhiḥ saṅgavarjanāt // (18.2) Par.?
śilpinaḥ kāravo vaidyā dāsīdāsāśca bhṛtyakāḥ / (19.1) Par.?
agnimāñchrotriyo rājā sadyaḥ śaucāḥ prakīrtitāḥ // (19.2) Par.?
daśāhācchudhyate mātā snānātsūte pitā śuciḥ / (20.1) Par.?
saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ // (20.2) Par.?
vivāhotsavayajñeṣu antarā mṛtasūtake / (21.1) Par.?
pūrvasaṃkalpitādanyavarjanaṃ ca vidhīyate // (21.2) Par.?
mṛtena śudhyate sūtiḥ mṛtavajjātakaṃ janau / (22.1) Par.?
gograhādau vipannānāmekarātraṃ tu sūtakam // (22.2) Par.?
anāthapretavahanātprāṇāyāmena śudhyati / (23.1) Par.?
pretaśūdrasya vahanān trirātramaśucir bhavet // (23.2) Par.?
ātmaghātiviṣodbandhakṛmidaṣṭe na saṃskṛtiḥ / (24.1) Par.?
gohataṃ kṛmidaṣṭaṃ ca spṛṣṭvā kṛcchreṇa śudhyati // (24.2) Par.?
aduṣṭāpatitaṃ bhāryā yauvane yā parityajet / (25.1) Par.?
saptajanma bhavetstrītvaṃ vaidhavyaṃ ca punaḥ punaḥ // (25.2) Par.?
bālahatyā tvagamanād ṛtau ca strī tu sūkari / (26.1) Par.?
agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ // (26.2) Par.?
aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ / (27.1) Par.?
parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca // (27.2) Par.?
atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret / (28.1) Par.?
kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca // (28.2) Par.?
jātyandhabadhire mūke na doṣaḥ parivedane / (29.1) Par.?
naṣṭe mṛte pravrajite klībe vā patite patau // (29.2) Par.?
pañcasvāpatsu nārīṇāṃ patiranyo vidhīyate / (30.1) Par.?
bhartrā sahamṛtā nārī romābdāni vaseddivi // (30.2) Par.?
śvādidaṣṭastu gāyattryā japācchuddho bhavennaraḥ / (31.1) Par.?
dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān // (31.2) Par.?
kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet / (32.1) Par.?
pravāse tu mṛte bhūyaḥ kṛtvā kuśamayaṃ dahet // (32.2) Par.?
kṛṣṇājine samāstīrya ṣaṭ śatāni palāśajān / (33.1) Par.?
śamīṃ śiśre viniḥkṣipya araṇiṃ vṛṣaṇe kṣipet // (33.2) Par.?
kaṇḍaṃ dakṣiṇahaste tu vāmahaste tathopabhṛt / (34.1) Par.?
pārśve tūlūkhalaṃ dadyātpṛṣṭhe tu musalaṃ dadet // (34.2) Par.?
ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe / (35.1) Par.?
śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ // (35.2) Par.?
karṇe netre mukhe ghrāṇe hiraṇyaśakalān kṣipet / (36.1) Par.?
agnihotropakaraṇādbrahmalokagatirbhavet // (36.2) Par.?
asau svargāya lokāya svāhetyājyāhutiḥ sakṛt / (37.1) Par.?
haṃsasārasakrauñcānāṃ cakravākaṃ ca kukkuṭam // (37.2) Par.?
mayūrameṣaghātī ca ahorātreṇa śudhyati / (38.1) Par.?
pakṣiṇaḥ sakalānhatvā ahorātreṇa śudhyati // (38.2) Par.?
sarvāṃścatuṣpadānhatvā ahorātroṣito japet / (39.1) Par.?
śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā / (39.2) Par.?
kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet // (39.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ // (40.1) Par.?
Duration=0.22197103500366 secs.