Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
Aitareyabrāhmaṇa
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 4, 4, 5.0 agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 3, 12.0 agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet //
Atharvaveda (Śaunaka)
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 12.6 vaiśvānarāya prati vedayāma iti dvādaśarcena sūktenopatiṣṭhate //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
Kāṭhakasaṃhitā
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 14.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ nidadhat //
KS, 10, 3, 23.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 3, 30.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vṛṣṭikāmaḥ //
KS, 10, 3, 36.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 18.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 4, 43.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped agnim utsādayiṣyan //
KS, 10, 4, 47.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ puruṣaṃ pratigṛhṇīyāt //
KS, 13, 1, 38.0 agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 13, 3, 70.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsare paryete //
KS, 13, 3, 73.0 saṃvatsaresaṃvatsare 'gnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
KS, 15, 3, 28.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 15, 9, 32.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 9, 13.0 athāgnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 19, 9, 20.0 yad agnaye vaiśvānarāya yonimantam evainaṃ cinute //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 15, 2.1 upayāmagṛhīto 'si vaiśvānarāya tvā //
MS, 1, 3, 15, 3.1 dhruvo 'si dhruvakṣitir dhruvāṇāṃ dhruvatamo 'cyutānām acyutakṣittama eṣa te yonir vaiśvānarāya tvā //
MS, 1, 4, 13, 24.0 yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet kāmāya //
MS, 2, 1, 2, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan //
MS, 2, 1, 2, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ praiṣyan //
MS, 2, 1, 2, 14.0 sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 25.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped anannam atsyan //
MS, 2, 1, 2, 28.0 sa yadānannam adyād athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 34.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
MS, 2, 1, 2, 37.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya //
MS, 2, 1, 2, 43.0 sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 49.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 2, 55.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum //
MS, 2, 1, 2, 62.0 vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 5, 6, 34.0 agnaye vaiśvānarāya kṛṣṇaṃ petvam ālabheta samāntam abhidhrokṣyan //
MS, 2, 5, 9, 4.0 agnaye vaiśvānarāya dvādaśakapālaṃ māsi māsi nirvapet //
MS, 2, 6, 4, 15.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
MS, 2, 6, 13, 38.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
MS, 2, 7, 7, 1.6 agnaye vaiśvānarāya svāhā /
MS, 2, 8, 1, 23.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 38.1 agnaye tvā vaiśvānarāya //
MS, 2, 9, 1, 11.1 taj jvalanāya vidmahe vaiśvānarāya dhīmahi /
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 25.2 eṣa te yonir vaiśvānarāya tvā /
VSM, 11, 66.6 agnaye vaiśvānarāya svāhā //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 2.1 utsādanīyām iṣṭiṃ nirvapaty agnaye vaiśvānarāya dvādaśakapālam //
VārŚS, 1, 5, 2, 30.1 svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati //
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
VārŚS, 3, 3, 1, 31.0 tair iṣṭvāgnaye vaiśvānarāya dvādaśakapālo vāruṇaś ca yavamayaś caruḥ prādeśamātraḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 16, 8, 7.1 tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 1, 20.1 agnaye vaiśvānarāya svāheti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
Ṛgveda
ṚV, 1, 59, 4.2 svarvate satyaśuṣmāya pūrvīr vaiśvānarāya nṛtamāya yahvīḥ //
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 3, 1.1 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 7, 13, 1.2 bhare havir na barhiṣi prīṇāno vaiśvānarāya yataye matīnām //
Ṛgvedakhilāni
ṚVKh, 3, 15, 13.2 saṃgatheṣu pade cāru namo vaiśvānarāya adhi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 2.0 āgneyo 'gnaye ca vaiśvānarāyodvāsayiṣyamāṇasya //