Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 5, 5, 12.0 vaiśvānarasya sumatau syāmety āgnimārutasya pratipad ito jāta iti jātavac caturthe 'hani caturthasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 10, 12, 7.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
Atharvaveda (Śaunaka)
AVŚ, 4, 36, 2.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
AVŚ, 6, 71, 3.2 vaiśvānarasya mahato mahimnā śivaṃ mahyaṃ madhumad astv annam //
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
AVŚ, 10, 5, 43.1 vaiśvānarasya daṃṣṭrābhyāṃ hetis taṃ sam adhād abhi /
AVŚ, 16, 7, 3.0 vaiśvānarasyainaṃ daṃṣṭrayor apidadhāmi //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 14.0 vaiśvānarasya rūpam pṛthivyāṃ parisrasā //
Chāndogyopaniṣad
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
Kāṭhakasaṃhitā
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
Pañcaviṃśabrāhmaṇa
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.6 etad vā agner vaiśvānarasya rūpam /
TB, 1, 2, 1, 1.8 vaiśvānarasya rūpam /
Taittirīyasaṃhitā
TS, 5, 2, 3, 13.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 2, 6, 2.1 etad vā agner vaiśvānarasya sūktam //
TS, 5, 2, 9, 7.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 4, 7, 69.0 uccair vaiśvānarasyāśrāvayati //
Vaitānasūtra
VaitS, 6, 3, 8.1 vaiśvānarasya pratimopari dyauḥ cittaś cikitvān mahiṣaḥ suparṇa iti sūktaśeṣāv āvapate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
Vārāhaśrautasūtra
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 5, 17.1 ṛṣabho vaiśvānarasya dakṣiṇā /
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 10, 6, 1, 4.8 pādau tvā etau vaiśvānarasya /
ŚBM, 10, 6, 1, 5.8 vastis tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 6.8 ātmā tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 7.8 prāṇas tvā eṣa vaiśvānarasya /
ŚBM, 10, 6, 1, 8.8 cakṣus tvā etad vaiśvānarasya /
ŚBM, 10, 6, 1, 9.8 mūrdhā tvā eṣa vaiśvānarasya /
Ṛgveda
ṚV, 1, 98, 1.1 vaiśvānarasya sumatau syāma rājā hi kam bhuvanānām abhiśrīḥ /
ṚV, 3, 3, 11.1 vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ /
ṚV, 6, 7, 6.1 vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā /