Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Mṛgendratantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 8.2 sutīrthavipulasvacchasalilāśayasaikate //
Bodhicaryāvatāra
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 2, 10.2 svacchojjvalasphāṭikakuṭṭimeṣu sugandhiṣu snānagṛheṣu teṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 79.1 atha niṣkampakālindī salilasvacchakuṭṭimām /
BKŚS, 20, 248.1 sā māṃ gomayapīṭhasthaṃ svaseva svacchamānasā /
BKŚS, 28, 106.2 prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Liṅgapurāṇa
LiPur, 1, 92, 24.1 haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram /
Matsyapurāṇa
MPur, 7, 17.1 svacchodarāyetyudaramanaṅgāyetyuro hareḥ /
MPur, 154, 191.1 caraṇau padmasaṃkāśāvasyāḥ svacchanakhojjvalau /
MPur, 154, 521.1 svacchendranīlabhūbhāge krīḍane yatra dhiṣṭhitau /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 12.0 nigṛhītānāṃ tu lakṣaṇaṃ yadā kūrmavad antaḥśarīre ucchvāsapratyucchvāsā vartante svacchendriyaś ca bhavati tadā mantavyā nigṛhītā vāyava iti //
Suśrutasaṃhitā
Su, Cik., 39, 9.2 asnigdhalavaṇaṃ svacchamudgayūṣayutaṃ tataḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 22.1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ /
BhāgPur, 3, 33, 17.1 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca /
Bhāratamañjarī
BhāMañj, 5, 7.1 sa babhau svacchadaśanacchāyāchuritadiṅmukhaḥ /
BhāMañj, 7, 141.2 vyomanirjhariṇīsvacchapatākālaṃkṛtairbhujaiḥ //
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
BhāMañj, 13, 1286.1 svacchacchāyāphalādyeṣu vṛkṣeṣu vigatadyutiḥ /
Hitopadeśa
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 5.1 tena pradīpakalpena tadāsvacchaciter aṇoḥ /
Rasaprakāśasudhākara
RPSudh, 7, 45.2 susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //
Rasaratnasamuccaya
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
Rasaratnākara
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, V.kh., 3, 70.1 kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān /
Rasendracintāmaṇi
RCint, 3, 6.1 tādṛśasvacchamasṛṇacaturaṅgulamardake /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
Rasendracūḍāmaṇi
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
Rasendrasārasaṃgraha
RSS, 1, 311.1 sthālīpāke susampakvaṃ prakṣālya svacchavāriṇā /
Rasārṇava
RArṇ, 7, 131.2 tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //
RArṇ, 7, 149.1 nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /
Rājanighaṇṭu
RājNigh, 13, 202.2 pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //
RājNigh, 13, 211.1 snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /
Skandapurāṇa
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
Tantrāloka
TĀ, 3, 47.2 pratibimbaṃ tathā bodhe sarvataḥ svacchatājuṣi //
TĀ, 3, 48.1 atyantasvacchatā sā yat svākṛtyanavabhāsanam /
TĀ, 4, 111.2 tacca svacchasvatantrātmaratnanirbhāsini sphuṭam //
Ānandakanda
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 6, 112.1 kvāthayet pādaśeṣaṃ tu kārṣikaṃ svacchasaindhavam /
ĀK, 1, 13, 20.1 svacchāṃśukena baddhasya cūrṇaṃ tadupari kṣipet /
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 19, 134.1 bālośīrāmbubhiḥ śīte svacchasphaṭikapaṭṭake /
ĀK, 1, 19, 136.1 svacchāmbarātirucirāḥ pramadāstāpahāriṇīḥ /
ĀK, 1, 19, 140.2 svacchāṃśukāvṛtāṅgasya samāptaratikarmaṇaḥ //
ĀK, 2, 1, 23.1 kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān /
ĀK, 2, 9, 44.2 sarpādikaviṣaghnī ca sā svaccharasabandhinī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 5.0 pravartakatvāt svacchatvagambhīratvādidharmataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 11.0 pṛthaktvaṃ tadanāliptasvacchasvātmaikarūpatā //
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
ŚSūtraV zu ŚSūtra, 3, 25.1, 3.0 śivena cinmayasvacchasvacchadānandaśālinā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 15.3 snigdhaṃ ca svaccharūpaṃ ca baddhaṃ śuddhaṃ samaṃ guru //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 4.0 tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 41.1 yāvat taṃ stotukāmo 'ham apaśyaṃ svacchacakṣuṣā /