Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 44.1 nārasya ca tathotpattiḥ kapāle vaiṣṇavāddharāt /
LiPur, 1, 9, 50.1 etāvattattvamityuktaṃ prādhānyaṃ vaiṣṇavaṃ padam /
LiPur, 1, 36, 19.2 idaṃ tu vaiṣṇavaṃ stotraṃ sarvapāpapraṇāśanam /
LiPur, 1, 69, 94.2 sa yāti vaiṣṇavaṃ lokaṃ nātra kāryā vicāraṇā //
LiPur, 1, 76, 6.1 aumaṃ kaumāramaiśānaṃ vaiṣṇavaṃ brāhmameva ca /
LiPur, 1, 79, 8.2 brāhmaṃ hi praṇavenaiva vaiṣṇavaṃ cābhinandya ca //
LiPur, 1, 82, 107.2 viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā //
LiPur, 1, 88, 51.2 yāvaddhi vaiṣṇavo vāyurjātamātraṃ na saṃspṛśet //
LiPur, 1, 98, 11.1 daityāś ca vaiṣṇavairbrāhmai raudrairyāmyaiḥ sudāruṇaiḥ /
LiPur, 2, 4, 1.2 vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ /
LiPur, 2, 4, 7.1 prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
LiPur, 2, 4, 7.2 nānyadācchādayedvastraṃ vaiṣṇavo jagato raṇe //
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 4, 11.1 hareḥ sarvamitītyevaṃ matvāsau vaiṣṇavaḥ smṛtaḥ /
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 47, 31.2 viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset //
LiPur, 2, 47, 42.2 secayecchivakuṃbhena vardhanyā vaiṣṇavena ca //